Book Title: Vinshati Vinshika Sarth
Author(s): Haribhadrasuri, Kantivijay, Hembhushanvijay, Chandrabhushanvijay
Publisher: Paramshreddhay Prakashan
View full book text ________________
19. सिद्धविभडित विशि। सिद्धाणं च विभती तहेगरूवाण वीअंतत्तेण पनरसहा पन्नत्तेह भगवया ओहेभेएण ॥ १ ॥ सिद्धानां च विभक्तिस्तथैकरूपाणां विदिततत्त्वेन ।
पञ्चदशधा प्रज्ञप्तेह भगवतौघभेदेन ॥ १ ॥ (સિદ્ધાવસ્થામાં) સર્વ સિદ્ધો એકરૂપ છે. (તેમના કોઈ ભેદો નથી) છતાં એમનું જે બીજતત્ત્વ - સિદ્ધિ પૂર્વેની જે સંસારી અવસ્થા તેની અપેક્ષાએ જ તેમના ઓઘથી પંદર ભેદો વીર પ્રભુએ બતાવ્યા છે.
तित्थाइसिद्धभेया संघे सइ हुंति तित्थसिद्ध त्ति । तदभावे जे सिद्धा अतित्थसिद्धा उ ते नेया ॥ २ ॥ तीर्थादिसिद्धभेदाः सङ्के सति भवन्ति तीर्थसिद्धा इति । तदभावे ये सिद्धा अतीर्थसिद्धास्तु ते ज्ञेयाः ॥ २ ॥ तित्थगरा तस्सिद्धा हुंति तदन्ने अतित्थगरसिद्धा । संगबुद्धा तस्सिद्धा एवं पत्तेयबुद्धा वि ॥ ३ ॥ . तीर्थकरास्तत्सिद्धा भवन्ति तदन्येऽतीर्थकरसिद्धाः । स्वकबुद्धास्तत्सिद्धा एवं प्रत्येकबुद्धा अपि ॥ ३ ॥ इय बुद्धबोहिया वि हु इत्थी पुरिसे णपुंसगे चेव । एवं सलिंगगिहिअन्नलिंगसिद्धा मुणेयव्वा ॥ ४ ॥ इति बुद्धबोधिता अपि खलु स्त्री पुरुषो नपुंसकश्चैव । एवं स्वलिङ्गगृह्यन्यलिङ्गसिद्धा ज्ञातव्या : ॥ ४ ॥ एगाणेगा य तहा तदेगसमयम्मि हुंति तस्सिद्धा ।
सेढी केवलिभावे सिद्धी एते उ भवभेया ॥ ५ ॥ १ क वीउतत्तेण; च बीउतत्तेणं; घ बीओतत्तेण २ च ओहिसेएण; घ ओहिभेएण ३ क घ च सयंबुद्धा ४ घ सिद्धा एते उ भवे भेया
Loading... Page Navigation 1 ... 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182