Book Title: Vairagya Shatakadi Granth Panchakam
Author(s): Kesharmuni
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
नमोऽस्तु श्रमणाय भगवते महावीराय समारभ्यतेऽयं सटीकवैराग्यशतकादिग्रन्थपञ्चकस्योपक्रमः ।
PRESSUUSAASSERSTOG
शान्ताय दान्ताय जितेन्द्रियाय, धीराय वीराय मुनीश्वराय ।
सच्छास्त्रबोधादिगुणाकराय, भक्त्या नमः श्रीमुनिमोहनाय ॥१॥ ___ अयि श्रद्धाभरभारितान्तःकरणाः सज्जनाः ! गृह्णन्त्ववलोकयन्तु चैतत् “सटीकवैराग्यशतकादिग्रन्थपञ्चकम्" । अत्र हि सर्वतोऽर्वाम् वैराग्यशतकाख्यं सटीकं ग्रन्थरत्नं मुद्रितमस्ति, यदनुपमा संसारासारतां प्रख्यापयदत्युत्तमवैराग्यरसपोषकत्वेन शताधिकगाथाप्रमितत्वेन च 'वैराग्यशतक'मित्यन्वर्थाभिधानं खीयं बिभर्ति । निसर्गतः प्रादुर्भवत्यारेकेयं धीधनानां हृदये, यदुत-क इमेऽस्य ग्रन्थरत्नस्य मूलप्रणेतारः ?, के च इमे वृत्तिकारा ?, इति, तत्र तावन् 'मूलप्रणेतारस्तु पूज्यप्रवराः के ?' इत्यत्रोत्तरप्रदाने नास्ति ममेतिवृत्तानभिज्ञस्य सामयम् , तदुपलम्भकसाधनानुपलम्भात् । ज्ञापयिष्यन्तीतिवृत्तज्ञा महानुभावास्तद्वृत्तमित्याशासे।
वृत्तिकाराश्चास्य प्रसिद्धा एव बन्धचरणा विनयगुणैकनिलयाः श्रीमन्तो गुणविनयवाचनाचार्यवर्याः ।
SCRECTOR-09-CCCCCCCIENCPROCK
वै०प्र०11
Jain Education
a
l
For Private & Personal Use Only
inelibrary.org

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 172