Book Title: Upmitibhav Prapancha Katha Vivaran Prastav 4 5
Author(s): Motichand Girdharlal Kapadia
Publisher: Jain Dharm Prasarak Sabha

Previous | Next

Page 781
________________ १४३४ ઉપમિતિ ભવપ્રપંચ કથા. [प्रभाव अस्मद्वेषं विना नैवास्सत्पार्श्वे स्थीयतेतराम् । सदा स्वेच्छाविहाराणां दुर्ग्रहः स भवादृशाम् ॥ ५३॥ धार्य ब्रह्मव्रतं घोरं दुष्करं कातरैनरैः । कापोतिका तथा वृत्तिः समुदाना पराभिधा ॥ ५४॥ दारुणः केशलोचोऽथ सर्वाङ्गीणव्यथाकरः। सिकतापिण्डवञ्चायं निरास्वादश्च संयमः॥५५॥ उच्चावचानि वाक्यानि नीचानां ग्रामकण्टकाः। सोढव्या दशनैश्चर्वणीया लोहमया यवाः॥५६॥ उग्रं षष्ठाष्टमाद्यं तत्तपः कार्य सुदुष्करम् । स्वाद्यास्वाद्येषु लब्धेषु रागद्वेषौ न पारणे ॥ ५७॥ इत्याकर्ण्य वदत्सिद्धो मत्सदृग्व्यसनस्थिताः। छिन्नकोष्ठनासादिबाहुपादयुगा नराः॥ ५८॥ क्षुधाकरालिताभिक्षा चौर्यादेर्वृत्तिधारिणः। अप्राप्तशयनस्थानाः पराभूता निजैरपि ॥ ५९॥ नाथ ! किं तदवस्थाया अपि किं दुष्करो भवेत् । संयमो विश्ववन्धस्तन्मूर्ध्नि देहि करं मम ॥ ६०॥ यददत्तं न गृह्णीमो वयं यस्मात्स्थिरो भव। दिनमेकं यथा विज्ञापयामः पैतृकं तव ॥ ६१ ॥ ततःप्रमाणमादेश इत्युक्त्वा तत्र सुस्थिते । परं हर्ष दधौ सूरिः सुविनेयस्य लाभतः ॥ ६२॥ इतः शुभङ्करश्रेष्ठी प्रातः पुत्रं समाह्वयत् । शब्दादाने च सम्भ्रान्तः पश्यन् पत्नी नताननाम् ॥ ६३॥ अद्य रात्रे कथं नागात्सिद्ध इत्युदिता सती । लज्जानम्रावद् द्यूतीशिक्षितोऽथ सुतो ययौ ॥ ६४ ॥ श्रेष्ठी ध्यौ महेलाः स्युरुत्तानधिषणा ध्रुवम्। न कर्कशवचो योग्ये व्यसनी शिक्ष्यते शनैः॥६५॥ इषत्करं ततःप्राह प्रिये ! भव्यं त्वया कृतम् । वयं किं प्रवदामोऽत्र वणिजां नोचितं ह्यदः॥६६॥ गृहादहिश्च निर्याय प्रयासाङ्गीकृतः स्थितः। व्यलोकयत्पुरं सर्वमहो मोहः पितुः सुते ॥ ६७ ॥ १ वासानां पतर. २ यथाऽनुविज्ञापयामः पात२. ३ सम्भ्रान्तोऽपश्यत् ५iत२. ४ रात्रौ पात२. ५ योग्यो 83 साय छे ( मा). ६ कृतस्थितिः 48it२. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804