Book Title: Upmitibhav Prapancha Katha Vivaran Prastav 4 5
Author(s): Motichand Girdharlal Kapadia
Publisher: Jain Dharm Prasarak Sabha

Previous | Next

Page 782
________________ यरित्रे ] શ્રી સિદ્ધૃષિપ્રમન્ય. इंतश्चरित्रिशालायाम सावुपशमोर्मिभिः । आलुतोऽपूर्वसंस्थानं ततोऽवादि च तेन सः ॥ ६८ ॥ यद्येवं शमसामीप्यस्थितिं पश्यामि ते सुतैः । अमृतेनैव सिच्येर्ते नन्दनानन्दनस्थिते ॥ ६९ ॥ द्यूतव्यसनिनां साध्वाचारातीतकुवेषिणाम् । सङ्गतो मम दुःखहेतुः केतुरिव ग्रहः ॥ ७० ॥ आगच्छ वत्स ! सोत्कण्ठा तव माता प्रतीक्षते । किञ्चिन्मद्वचनैर्द्वना सन्तप्ता निर्गमात्तव ॥ ७१ ॥ स प्राह तात ! पर्याप्तं गेहागमनकर्मणि । मम लीनं गुरोः पादारविन्दे हृदयं ध्रुवम् ॥ ७२ ॥ जैनदीक्षाधरो मार्ग मार्ग निष्प्रतिकर्मतः । आचरिष्यामि तन्मोहो भवद्भिर्मा विधीयताम् ॥ ७३ ॥ याया अपावृतद्वारे वेश्मनीत्यम्बिकावचः । शमिसन्निध्यवस्थानं मतं नस्तद्भूद्वचः ॥ ७४ ॥ यावज्जीवं हि विदधे यद्यहं तत्कुलीनता । अक्षता स्यादिदं चित्ते सम्यक्तात ! विचिन्तय ॥ ७५ ॥ अथाह सम्भ्रमाच्छ्रेष्ठी किमिदं वस्तु चिन्तितम् ? | असयध्वज विज्ञेयं धनं कः सार्थयिष्यति ॥ ७६ ॥ . विलस त्वं यथासौख्यं विदेहि निजयेच्छया । अविमुञ्चन्सदाचारं सतां श्लाघ्यो भविष्यसि ॥ ७७ ॥ एकपुत्रा तवाम्वा च निरपत्या वधूस्तथा । गतिस्तयोस्त्वमेवासीजण माजीगणस्तु माम् ॥ ७८ ॥ पित्थमुदिते प्राह सिद्धः सिद्धशमस्थितिः । सम्पूर्ण लोभिवाणीभिस्तत्र मे श्रुतिरश्रुतिः ॥ ७९ ॥ Jain Education International १ इतश्च यतिशाला पाठांत२ २ गतो (श्रेणी) सूयन छे. ततो पशु मर्थं खाये छे. ३ सुतः स्थाने मुत संशोधन अर्थमां (प्रेमी). योग्य छे. भूज पाठ शुद्ध नशाय छे. ४ सिच्येय से पाठ उपरना पाठांतशे स्वीारतां अंध असे (सूयन भेजेगी) अथवा नेव सिच्येत पाठांतर ५ स्थिते ने महले स्थितिः पाठांतर छे ते सायो अर्थ आये छे. अथवा नन्दनी नन्दन स्थिते ! पाठांतर ६ सङ्गतिः पाठांतर वधारे योग्य छे. ७ वत्स पाठांतर ८ प्रदेहि पाठांतर, ૧૪૩૫ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804