Book Title: Upmitibhav Prapancha Katha Vivaran Prastav 4 5
Author(s): Motichand Girdharlal Kapadia
Publisher: Jain Dharm Prasarak Sabha

Previous | Next

Page 788
________________ यरित्रे ] શ્રી સિદ્ધિપ્રયન્ત્ર. इत्युक्तिभिस्तमानन्दे प्रायश्चित्तं तदा गुरुः । प्रदेऽस्य निजे पट्टे तथा प्रातिष्टिपश्च तम् ॥ १४७ ॥ स्वयं तु भूत्वा निस्सङ्गस्तुङ्गद्रङ्गभुवं तदा । हित्वा प्राच्यचिर्णाय तपसेऽरण्यमाश्रयत् ॥ १४८ ॥ कायोत्सर्गी कदाप्यस्थादुपसर्गसहिष्णुधीः । कदापि निर्निमेषाक्षः प्रतिमाभ्यासमाददे ॥ १४९ ॥ कदाचित्पारणे प्रान्ताहारधारितशम्बरम् । कदाचिन्मासिकाद्यैश्च तपोभिः कर्म सोऽक्षिपत् ॥ १५० ॥ एवं प्रकारमास्थाय चारित्रं दुश्वरं तदा । आयुरन्ते विधायाथानशनं स्वर्ययौ सुधीः ॥ १५१ ॥ इतश्च सिद्धव्याख्याता विख्यातः सर्वतोमुखे । पाण्डित्ये पण्डितंमन्यपरशासनजित्वरः ॥ १५२ ॥ समस्त शासनोद्योतं कुर्वन्सूर्य इव स्फुटम् । विशेषतोऽवदातैस्तु कृतनिर्वृतिनिर्वृतिः ॥ १५३ ॥ असह्यतीर्थयात्रादिमहोत्साहैः प्रभावना । कौरयद्धार्मिकैः सिद्धो वचः सिद्धिं परां दधौ ॥ १५४ ॥ श्रीमत्सुप्रभदेव निर्मलकुलालङ्कारचूडामणिः । श्रीमन्माघकवीश्वरस्य सहजप्रेक्षापरीक्षानिधिः ॥ तद्वृत्तं परिचिन्त्य कुग्रहपरिष्वङ्गं कथञ्चित्कलिः । प्रागल्भ्यादपि सङ्गतं त्यजत भो लोकद्वये सिद्धये ॥ १५५ ॥ श्रीचन्द्रप्रभसूरिपट्टसरसी हंसप्रभः श्रीप्रभाचन्द्रः सूरिरनेन चेतसि कृते श्रीरामलक्ष्मीभुवा । श्रीपूर्वर्षिचरित्ररोहणगिरौ सिद्धर्षिवृत्ताख्यया । श्रीप्रयुनमुनीन्दुना विशदितः शृङ्गो जगत्संख्यया ॥ १५६ ॥ इति श्रीसिद्धर्षिप्रबन्धः । Jain Education International १ स्तमानिन्ये पाहांतर. २ पण्डिनंमन्यः पात२. ३ अवदानैस्तु पा. ४ कारयन् पाई. ५ सहजापेक्षा पाठांतर सहजः ६ कलि लेये. (सूयन, नोमी.) ૧૪૪૧ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804