Book Title: Upmitibhav Prapancha Katha Vivaran Prastav 4 5
Author(s): Motichand Girdharlal Kapadia
Publisher: Jain Dharm Prasarak Sabha

Previous | Next

Page 786
________________ थरित्रे ] શ્રી સિદ્ધષિપ્રમન્ય. गत्वाथोपाश्रये सिंहासनस्थं वीक्ष्य तं प्रभुम् । ऊर्ध्वस्था न शुभा यूयमित्युक्त्वा मौनमास्थितः ॥ १२० ॥ गर्गस्वामी व्यमृक्षच्च सञ्जज्ञे तदिदं कुलं । अनिमित्तस्य जैनीवाग नान्यथा भवति ध्रुवम् ॥ १२१ ॥ अस्माकं ग्रहवैपम्यमिदं जज्ञे यदीदृशः । सुविनेयो महाविद्वान् परशास्त्रप्रलम्भितः ॥ १२२ ॥ तदुपायेन केनापि बोध्योऽसौ यदि भोत्स्यते । तदस्माकं प्रियं भाग्यैरुदितं किं बहूक्तिभिः ? ॥ १२३ ॥ ध्यात्वेत्युत्थाय गुरुभिस्तं निवेश्यासनेऽर्पिता । चैत्यवन्दनसूत्रस्य वृत्तिर्ललितविस्तरा ॥ १२४ ॥ ऊचुश्च यावदायामः कृत्वा चैत्यनतिं नयम् । ग्रन्थस्तावदयं वीक्ष्य इत्युक्त्वा तेऽगमन् बहिः ॥ १२५ ॥ ततः सिद्धश्च तं ग्रन्थं वीक्ष्यमाणो महामतिः व्यमृशत्किमकार्य तन्मयारब्धमचिन्तितम् ? ॥ १२६ ॥ कोऽन्य एवंविधो माहगविचारितकारकः । स्वार्थभ्रंशैः पराख्यानैर्मणि काचेन हारयेत् ॥ १२७ ॥ दोपकारी स श्रीमान्हरिभद्रप्रभुर्यतः । मदर्थमेव येनासां ग्रन्थोऽपि निरमाप्यत ॥ १२८ ॥ आचार्य हरिभद्रो मे धर्मवोधकरो गुरुः । प्रस्तावे भावतो हन्त स एवाद्ये निवेशितः ॥ १२९ ॥ अनागतं परिज्ञाय चैत्यवन्दनसंश्रया । मंद निर्मिता येन वृत्तिर्ललितविस्तरा ॥ १३० ॥ विषं विनिर्धूय कुवासनामयं, व्यचीचरद्यः कृपया मदाशये । अचिन्त्यवीर्येण सुवासनासुधां नमोऽस्तु तस्मै हरिभद्रसूरये ॥ १३१ ॥ Jain Education International १ कलम् पाठांतर सूथन फलम्. २ नयम् स्थाने वयम् लेाये. भूज अशुद्ध भाय . ३ महोपकारी ( सूयन प्रो. प्रेमी. ) ४ यानी साथै ઉપમિતિ ગ્રંથની પ્રશસ્તિ સરખાવો. આઠમા પ્રસ્તાવની આખરે મૂળ પણ आपवामां आवशे. ५ र्यामनिभां निवेदितः छे. ६ सहर प्रशस्तिमां या શ્લોક પહેલા ૧૩૧ મો આવે છે. मदथैव कृता वो पाई सहर अश स्तिभां छे. ७ ૧૪૩૯ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804