Book Title: Upmiti Bhav Prapanch Katha Part 01
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः / 510 ननु बधिरताया वैद्योपदेशादौषधं। किंच। मुञ्चत मां / मा भट्टारकव्याधिमुपेक्षध्वं / माहेश्वरैश्चिन्तितं / महाग्रहोऽयं / ततोऽभिहितमेतैः। मुञ्चामस्वां यद्येवं न करोषि / शान्तिशिवः प्राह / किमहं भवतां वचनेन खगुरोरपि भैषजं न करिष्यामि / अहं हि यदि पर तस्यैव वैद्यस्य वचनेन तिष्ठामि नान्यथा / ततः समाहतो वैद्यः / निवेविदतस्तस्मै वृत्तान्तः / ततो मुखमध्ये हसताभिहितं वैद्यन / भट्टारक न बधिरोऽसौ मदीयो दारकः / किं तर्हि पाठितो मया लगेन वैद्यकशास्त्राणि / स तु रमणशीलतया मम रटतोऽपि तदर्थं न श्टणोति। ततो मया रोषात्ताडितः / तन्नेदमौषधं। किंच। प्रगुणीभूतः खल्वयं साम्प्रतं तव प्रभावादनेनैव भैषजेन / तस्मादतःपरं न कर्तव्यं मदीयवचनेन त्वयास्येदमौषधमिति / शान्तिशिवेनाभिहितं एवं भवत्। भट्टारकैर्हि प्रगुणैर्मम प्रयोजनं। ते च यदि प्रगुणस्ततः किमौषधेन। ततो मुक्तः शान्तिशिवः // __ तदेषा भद्र भौतकथानिका श्रुतमात्रग्राहिणस्तवापि मया सार्धमविचारयतो मा भूदित्येवमयं परिचोदितस्त्वं मयेति / प्रकर्षः प्राह। साधु साधक्तं मामेन। पृच्छामि तौदानौं किंचिद्भवन्तं / विमर्गेनोनं / प्रश्नयत भद्रः। प्रकर्षः प्राह / माम यद्येवं ततो विज्ञातेयं मया समस्तान्तरङ्गलोकाधारभूता बहिरङ्गलोकानां सर्वसुन्दरासुन्दरवस्तुनिर्वतिका सभावार्था चित्तवृत्तिर्महाटवी। एतानि तु महानदीपुलिनमहामण्डपवेदिकासिंहासनगात्रयष्टिनरेन्द्ररूपाणि वस्तुनि यानि भवता प्रमत्ततातदिलमितचित्त For Private And Personal Use Only

Page Navigation
1 ... 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579