Book Title: Upmiti Bhav Prapanch Katha Part 01
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 560
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 557 उपमितिभवायचा कथा / मरिष्यामो मरिय्याम इत्येवं भावनापराः / मुधैव जीवितं हित्वा म्रियन्ते सत्त्ववर्जिताः // जने च मा भूदलाचेत्येवं भावेन विकलाः / नोचितान्यपि कुर्वन्ति कर्माणि पुरुषाधमाः // स एष निकटस्थायिसप्तमानुषसम्पदा / विज़म्भते भयो भद्र बहिरङ्गजने सदा // किं च। पलायनं रणे दैन्यमरोणां पादवन्दनम् / अस्थादेशेन निर्लज्जास्ते कुर्वन्ति नराधमाः // तदेवं भद्र लोकेऽत्र ये भयस्य वशं गताः / विनाटिताः परत्रापि यान्ति भौमे भवोदधौ // प्रस्थापि च शरीरस्था भार्यास्ति पतिवत्सला / संवर्धिका कुटुम्बस्य प्रोच्यते होनसत्त्वता // तां होनसत्त्वतां देहाभार्यामेष न मुञ्चति / नूनं हि म्रियते भद्र भयोऽयं रहितस्तया // भद्र प्रत्यभिजानौषे किमेनं तु न साम्प्रतम् / तं तत्र नगरे शोकं यममुं द्रक्ष्यसि स्फुटम् // अनेनैव तदा वार्ता समस्तापि निवेदिता / सोऽयं ममागतस्तूर्णं शोको भद्र पुनर्बले // अपेक्ष्य कारणं किंचिदयं लोके बहिर्गते / आविर्भूतः करोत्येव दैन्याक्रन्दनरोदनम् // दष्टेवियुक्ता ये लोका निमग्राश्च महापदि / For Private And Personal Use Only

Loading...

Page Navigation
1 ... 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579