Book Title: Upmiti Bhav Prapanch Katha Part 01
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 575
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः / अभ्यर्थं तेऽपि दृश्यन्ते लक्ष्यते न तरुः पृथक् // तथापि तवयं दृष्टं कालभेदेऽपि कौर्त्यते / यथाक्रमेण दृष्टत्वायूपाद्याश्चक्षुरादिभिः // अतो भेदेन दृष्टवाद्भिनमेवेदमिथ्यताम् / अभिन्नस्य हि नो भिन्नं कालभेदेऽपि दर्शनम् // तथाहि / अभेदेऽपि स्वभावाद्यैर्यत्मामान्यविशेषयोः / संख्यासंज्ञाङ्ककार्यभ्यो भेदोऽप्यस्ति परिस्फुटः // तेन तवारजः सर्वो व्यवहारो न दृश्यति / भेदाभेदात्मके तत्त्वे भेदस्येत्थं निदर्शनात् // तथाहि / संख्यया तकरित्येको भूयांम: खदिरादयः / संज्ञापि तरुरित्येषा धवाम्रार्कादि भेदिनाम् // अनुवृत्तिस्तरोस्तेषु लक्षणं पृथगौक्ष्यते / धवाश्वत्थादिभेदानां व्यावृत्तिश्च परस्परम् // काय तु तस्मात्रेण माध्यं छायादिकं पृथक् / विशिष्टफलपुष्पाद्यमन्यदेवानकादिभिः // व्यवहारोऽपि मामान्ये श्रुतस्कन्धेऽन्य एव हि / अन्य एवास्य भेदेषु यदुद्देशादिलक्षणः // तस्मात्तं भेदमाश्रित्य संख्यासंज्ञादिगोचरम् / अभेदं च तिरोधाय देशकालखभावजम् // राजानः परिवाराश्च मया वत्स पृथक् पृथक् / For Private And Personal Use Only

Loading...

Page Navigation
1 ... 573 574 575 576 577 578 579