Book Title: Upmiti Bhav Prapanch Katha Part 01
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 562
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 56. उपमितिभवप्रपञ्चा कथा / अत एव शरीरस्थां धारयत्येष सर्वदा // या वेषा दृश्यते कृष्णा भोः संकोचितनामिका / नारौ मा सूरिभिर्भद्र जुगमा परिकीर्तिता // दूयं तु बहिरङ्गानां लोकानां मनमोऽधिकम् / व्यलोकभावमाधत्ते तत्त्वदर्शनवजिनाम् // कृमिजालोल्वणं देहं पूयक्लिनं मलाविलम् / वस्तु दुर्गन्धिबीभत्सं ते हि दृष्ट्वा कथंचन // कुर्वन्ति शिरसः कस्यं नामिकाधूननं जडाः / दूरतः प्रपलायन्ते मौलयन्ति च लोचने // हुं हुं हुमिति जल्पन्ति वक्रां कुर्वन्ति कन्धराम् / विशन्ति शौचवादेन सचेलाः शौतले जले // नामिका कुञ्चयन्युच्चैर्निष्ठौवन्ति मुहुर्मुहुः / भारलेषे वर्मचेलादेः क्रुद्धाः स्त्रान्ति पुनः पुनः // छायामपि च नेच्छन्ति परेषां स्पष्टुमात्मना / जायन्ते शौचवादेन वेताला व दुःखिताः // चित्तशूकावशादेव माचादुन्मत्तका अपि / केचिद्भद्र प्रजायन्ते ये जुगुप्मावशं गताः // परलोके पुनर्यान्ति तत्वदर्शनवर्जिताः / तमोभिभूतास्ते मूर्खा घोरसंसारचारके // तदेवं बहिरङ्गानां लोकानां बहुदुःखदा / किंचित्ते वर्णिता भद्र जुगुप्सापि मयाधुना // प्रकर्षः प्राह दृश्यन्ते यान्येतानि पुरो मया / For Private And Personal Use Only

Loading...

Page Navigation
1 ... 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579