Book Title: Upmiti Bhav Prapanch Katha Part 01
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 559
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः। पाचरन्ति विना कार्य परेषां च पराभवम् // तदिदं भद्र निःशेषमिह लोके विजम्भते / हामोऽयं परलोकेऽस्मात्कर्मवन्धः सुदारुण: // प्रस्त्यस्य तुच्छता नाम सद्भार्या हितकारिणी। देहस्थास्यैव पश्यन्ति तां भो गम्भौरचेतसः // एनमुलासयत्येव निमित्तेन विना मदा / हामं मा तुच्छता वत्स लघुलोके यथेच्छया // यतो गम्भीरचित्तानां निमित्ते सुमहत्यपि / मुखे विकासमात्र स्थान हास्यं बहुदोषलम् // या त्वेषा कृष्णसर्वाङ्गी गाढं बीभत्मदर्शना / दृश्यते खलना सेयमरति म विश्रुता // किंचित्कारणमासाद्य बहिरङ्गजने सदा। करोत्येष मनोदुःखं जम्भमाणातिदुःसहम् // यस्वेष दृश्यते भद्र कम्पमानशरीरकः / पुरुषः स भयो नाम प्रसिद्धो गाढदुःसहः // विलमन्नेष महाटव्यामेतस्यां किल लोचया / बहिरङ्गजनानुच्चैः कुरुते कातराननान् // कथम्। वस्यन्तीह मनुष्यादेः कम्पन्ने पशुसंहतेः / अर्थादिहानि मन्वानाः पलायन्तेऽतिकातराः / / अकस्मादेव जायन्ते त्रस्तास्तरललोचनाः / जौविष्यामः कथं चेति चिन्तया मन्ति विकलाः // For Private And Personal Use Only

Loading...

Page Navigation
1 ... 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579