________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः / 510 ननु बधिरताया वैद्योपदेशादौषधं। किंच। मुञ्चत मां / मा भट्टारकव्याधिमुपेक्षध्वं / माहेश्वरैश्चिन्तितं / महाग्रहोऽयं / ततोऽभिहितमेतैः। मुञ्चामस्वां यद्येवं न करोषि / शान्तिशिवः प्राह / किमहं भवतां वचनेन खगुरोरपि भैषजं न करिष्यामि / अहं हि यदि पर तस्यैव वैद्यस्य वचनेन तिष्ठामि नान्यथा / ततः समाहतो वैद्यः / निवेविदतस्तस्मै वृत्तान्तः / ततो मुखमध्ये हसताभिहितं वैद्यन / भट्टारक न बधिरोऽसौ मदीयो दारकः / किं तर्हि पाठितो मया लगेन वैद्यकशास्त्राणि / स तु रमणशीलतया मम रटतोऽपि तदर्थं न श्टणोति। ततो मया रोषात्ताडितः / तन्नेदमौषधं। किंच। प्रगुणीभूतः खल्वयं साम्प्रतं तव प्रभावादनेनैव भैषजेन / तस्मादतःपरं न कर्तव्यं मदीयवचनेन त्वयास्येदमौषधमिति / शान्तिशिवेनाभिहितं एवं भवत्। भट्टारकैर्हि प्रगुणैर्मम प्रयोजनं। ते च यदि प्रगुणस्ततः किमौषधेन। ततो मुक्तः शान्तिशिवः // __ तदेषा भद्र भौतकथानिका श्रुतमात्रग्राहिणस्तवापि मया सार्धमविचारयतो मा भूदित्येवमयं परिचोदितस्त्वं मयेति / प्रकर्षः प्राह। साधु साधक्तं मामेन। पृच्छामि तौदानौं किंचिद्भवन्तं / विमर्गेनोनं / प्रश्नयत भद्रः। प्रकर्षः प्राह / माम यद्येवं ततो विज्ञातेयं मया समस्तान्तरङ्गलोकाधारभूता बहिरङ्गलोकानां सर्वसुन्दरासुन्दरवस्तुनिर्वतिका सभावार्था चित्तवृत्तिर्महाटवी। एतानि तु महानदीपुलिनमहामण्डपवेदिकासिंहासनगात्रयष्टिनरेन्द्ररूपाणि वस्तुनि यानि भवता प्रमत्ततातदिलमितचित्त For Private And Personal Use Only