Book Title: Upmiti Bhav Prapanch Katha Part 01
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 552
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / संक्लेशजनकेम्वेव संबध्नाति पृथगजनम् // अन्यच्च भद्र पार्श्वस्थं यदस्य पुरुषत्रयम् / रक्रवर्णमतिस्निग्धदेहं च प्रविभाव्यते // एते हि निजवौर्यण शरीरादविभेदिनः / अनेन विहिता भद्र त्रयोऽप्यात्मवयस्यकाः // अतत्त्वाभिनिवेशाख्यः प्रथमोऽयं नरोत्तमः / दृष्टिराग इति प्रोक्तः स एवापरमूरिभिः / अयं हि भद्र तीर्थ्यानामात्मीयात्मीयदर्शने / करोति चेतमोऽत्यन्तमाबन्धमनिवर्तकम् // द्वितीयो भवपाताख्यः पुरुषो भद्र गौयते / अयमेवापरैः प्राज्ञैः स्नेहराग इतौरितः // अयं तु कुरुते द्रव्यपुत्रखजनसन्ततौ / मूर्खातिरेकतो भद्र चेतसो गाढबन्धनम् // अभिम्वङ्गाभिधानोऽयं हतीयः पुरुषः किल / गौतो विषयरागाख्यः स एव मुनिपुङ्गवः // अयं तु भद्र लोके ऽत्र भ्रमबुद्दामलीलया। शब्दादिविषयग्रामे लौल्यमुत्पादयत्यलम् / नरत्रयस्थ सामर्थ्यादस्य भद्र जगत्त्रयम् / पाक्रान्तमेव मन्येऽहं रागकेसरिणा पुनः // मन्मार्गमत्तमातङ्गकुम्भनिर्भेदनक्षमः / खवीर्याक्रान्तभुवनः सत्योऽयं रागकेसरौ // या त्वेषा दृश्यते भद्र निविष्टास्यैव विष्टरे। For Private And Personal Use Only

Loading...

Page Navigation
1 ... 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579