Book Title: Upmiti Bhav Prapanch Katha Part 01
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 553
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः। 551 अस्यैव भार्या मा ज्ञेया मूढता लोकविश्रुता // ये केचिदस्य विद्यन्ने गुणा भट्र महीपतेः / तस्यां सर्व सुभार्यायां विज्ञेयाः सुप्रतिष्ठिताः // यतः शरौरनिक्षिप्तां पार्वतीमिव शङ्करः / एनामेष सदा राजा धारयत्येव मूढताम् // ततश्च / अन्योन्यानुगतो नित्यं यथा देहस्तथानयोः / अविभका विवर्तन्ते गुणा अपि परस्परम् // यस्त्वेष वामके पार्श्व निविष्टोऽस्यैव भूपतेः / भद्र देषगजेन्द्रोऽसौ प्रतीतः प्रायशस्तव // अत्रापि च महामोहनरेन्द्रस्य सुतोत्तमे / चित्तं विश्रान्तमेवोच्चैर्गुणाः कल्याणकारकाः // यतः। जन्मना लघुरप्येष रागकेसरिणोऽधुना / वौर्यणाभ्यधिको लोके नरेन्द्रो भद्र वर्तते // तथा हि। न भयं यान्ति दृष्टेन रागकेसरिणा जनाः / दृष्टा द्वेषगजेन्द्रं तु जायन्ते भौत्वकम्पिताः // . यावदेष महावीर्यश्चित्ताटव्यां विजृम्भते / बहिरङ्गजने तावत्कौतस्त्यः प्रौतिमङ्गमः // येत्यन्तसुझ्दो लोकाः स्नेहनिर्भरमानमाः / तेषामेष प्रकृत्यैव चित्तविश्लेषकारकः कः . For Private And Personal Use Only

Loading...

Page Navigation
1 ... 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579