Book Title: Upmiti Bhav Prapanch Katha Part 01
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 554
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 552 उपमितिभवप्रपञ्चा कथा। चित्तवृत्तिमहाटव्यां चलत्येष यदा यदा। तदा तदा भवन्येव जनास्तेऽत्यन्तदुःखिताः // परलोके पुनर्यान्ति नरके तीनवेदने / प्राबद्धमत्सरा वैरं प्रविधाय परस्परम् // भद्र देषगजेन्द्रोऽयं यथार्थो नाच संशयः / यस्य गन्धेन भज्यन्ते विवेकाः कलभा दूव // था त्वस्य भार्या तहात शोकेनैव निवेदिता / श्रत एव न पार्श्वस्था दृश्यते सा विवेकिता // [प्रकर्षः प्राह यस्वेष निविष्टस्तुङ्गविष्टरे। मरचयपरीवारः पृष्ठतोऽस्यैव भूपतेः // रकवर्णोऽतिलोलाक्षो विलासोल्लामतत्परः / पृष्ठापीडितदौरः सचापः पञ्चबाणकः // भ्रमझमरझङ्कारहारिगौतविनोदितः / विलमद्दौमिलावण्यवीया वरयोषिता // वस्था एव तनुश्लेषवत्रचुम्बनलालमः / कमनीयाकतिः मोऽयं कतमो माम भूपतिः // विमर्श: प्राह नन्वेष महाश्चर्यविधायकः / उद्दामपौरुषो लोके प्रसिद्धो मकरध्वजः // यद्येषोऽद्भुतकर्तव्यो भवता नावधारितः / न किंचिदपि विज्ञातं भद्राद्यापि ततस्त्वया // यो भद्र श्रूयते लोके परमेष्ठौ पितामहः / मोऽनेन कारितो मौरीविवाहे बालविशवम् // For Private And Personal Use Only

Loading...

Page Navigation
1 ... 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579