Book Title: Upmiti Bhav Prapanch Katha Part 01
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः / 535 अनित्याशचिदुःखेषु गाढं भिन्नेषु जीवतः / विपरीता मतिस्तेषु या माविद्या प्रकीर्तिता // एतेषामेव वस्तूनां सर्वेषां यः प्रवर्तकः / एतैरेव च यो जन्यो महामोहः म गीयते // तदेवं भिन्नरूपाणि तानि सर्वाणि सुन्दरि / महानद्यादिवस्वनि चिन्तनीयानि यत्नतः // प्राहाग्टहीतसङ्केता चारु चार निवेदितम् / सत्यं प्रज्ञाविशालासि नास्ति मे संशयोऽधुना // तत्तिष्ठ त्वं विशालाति माम्प्रतं विगतः श्रमः / निवेदयतु संसारिजीव एव ततः परम् // नरवाहनराजाय यदिचक्षणमूरिणा / निवेदितं प्रकर्षाय विमर्शन च धीमता // ततः संमारिजौवेन प्रोनं विमललोचने / निवेदयाम्यहं तत्ते विमर्शन यदीरितम् // ततः प्रोक्तं विमर्शन भद्र ज्ञातो यदि त्वया / महानद्यादिभावार्थस्ततोऽन्यत्किं निवेद्यताम् // प्रकर्षः प्राह मे माम नामतो गुणतोऽधुना / महामोहनरेन्द्रस्य परिवारं निवेदय // या चेयं दृश्यते स्थूला राजविष्टरसंस्थिता / एषा किंनामिका ज्ञेया किंगुणा वा वराङ्गना // विमर्शः प्राह नन्वेषा प्रसिद्धा गुणगहरा / भो महामूढता नाम भार्यास्य पृथिवीपतेः // For Private And Personal Use Only

Page Navigation
1 ... 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579