Book Title: Upmiti Bhav Prapanch Katha Part 01
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 545
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः 543 नात्मनो दुःखमातं हास्यं नापि धनव्ययम् // रागद्वेषादिजातस्य स्वपापस्य विरुद्धये / एवं च घटते लोकस्तत्त्वमार्गाव हिष्कृतः // धर्मोपायमजानानः कुरुते जीवमर्दनम् / प्राप्नोति करभं नैव रासभं दामयत्ययम् // तिला भस्मौकता वह्नौ दग्ध पेयं तवेत्यहो / धनमुद्दालितं धूर्जनस्तु इदि भावितः // न च मन्मार्गवकारः पूत्कुर्वन्तोऽप्यनेकधा / लोकेनानेन गण्यन्त प्रोच्यन्ते च विमूढ़काः // तदिदं भद्र निःशेषं मिथ्यादर्शनसंज्ञिना / अमुना संस्कृतस्यास्य मण्डपस्य विजम्भितम् // यत्पुनर्मियमाणोऽपि लोकोऽयं नैव मुञ्चति / भद्र कामार्थलाम्पश्यं नानाकारैविडम्बनैः // कथम् / अप्सरोथ करोत्येष नन्दाकुण्डप्रवेशनम् / पत्युः मङ्गमनाथं च दहत्यात्मानमग्निना // खर्गाथं भूतिकामेन पुत्रखजनकाम्यया / अग्निहोत्राणि यागांश्च कुरुतेऽन्यच्च तादृशम् // दानं ददाति चाशास्ते भूयादेतन्मृतस्य मे / श्राशास्ते क्लेशनिर्मुकं न फलं मोक्षलक्षणम् / / यत्किचित्कुरुते कर्म तन्निदानेन दूषितम् / अर्थकामप्रदं मेऽदः परलोके भविष्यति // For Private And Personal Use Only

Loading...

Page Navigation
1 ... 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579