Book Title: Tattvarthahigam Sutram Sarahasyam Author(s): Jain Shreyaskar Mandal Publisher: Jain Shreyaskar Mandal View full book textPage 9
________________ किंच-भवन्ति जन्तवो यस्मा-दनपानेषु केषुचित् । ___तस्मात्तेषां परीक्षार्थ, पात्रग्रहणमिष्यते ॥ ४ ॥ अपरं च-सम्यक्त्वज्ञानशीलानि, तपश्चेतीह सिद्धये । तेषामुपग्रहार्थाय, स्मृतं चीवरधारणम् ॥ ५ ॥ शीतवातातपैर्दशै-मंशकैश्चापि खेदितः। मा सम्यक्त्वादिषु ध्यानं, न सम्यक् संविधास्यति ॥ ६॥ तस्य खग्रहणे यत् स्यात् , क्षुद्रपाणिविनाशनम् । ज्ञानध्यानोपघातो वा, महान् दोषस्तदैव तु ॥७॥ ४ अध्ययन ४, RAI नु १८१ मे [3] आह च वाचकः-इह चेन्द्रियप्रसक्ता निधनमुपजग्मुः तयथा-गार्यः सत्यकि कर्द्धिगुणं प्राप्तोऽनेकशास्त्रकुशलोऽनेकविधाबलसम्पन्नोऽपि ॥ ५.ययन ४, १, भानुभासा मी (८) उक्तं च वाचकैःमङ्गलैः कौतुकर्योग-विद्यामन्त्रैस्तथौषधैः। न शक्ता मरणात् त्रातुं, सेन्द्रा देवगणा अपि ॥ ૯ ઉમાસ્વાતિ મહારાજના સમયને ચોક્કસ નિર્ણય નથી. તત્વાર્થ ભાષ્યની પ્રશસ્તિના છ ક જે અમેએ આ ગ્રંથને પ્રાંતે અથ સાથે આપેલ છે તેની મતલબ એ છે કે શિવશ્રી વાચકના પ્રશિષ્ય અને શેષનંદિક્ષમણના શિષ્ય ઉચ્ચ નાગરી શાખામાં થયેલ ઉમાસ્વાતિ વાચકે તત્ત્વાધિગમ શાસ્ત્ર રચ્યું. વાચના ગુPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 166