Book Title: Tattvarthahigam Sutram Sarahasyam
Author(s): Jain Shreyaskar Mandal
Publisher: Jain Shreyaskar Mandal

View full book text
Previous | Next

Page 8
________________ (७) सम्यक्त्वज्ञानशीलानि, तपचेतीह सिद्धये । तेषामुपग्रहार्थाय स्मृतं चीवरधारणम् ॥ १ ॥ जटी कूर्ची शिखी मुण्डी, चीवरी नग्न एव च । तप्यन्नपि तपः कष्टं, मौढ्याद्धि सोन सिद्वयति ॥ २॥ सम्यग्ज्ञानी दयावांस्तु, ध्यानी यस्तप्यते तपः । नमवीवरधारी वा स सिद्वयति महामुनिः ॥ ३ ॥ इति वाचकवचनम् । २ अध्ययन २, श्लो १३, धातु ह भी ( ८ ) उक्तं च वाचकैःशीतवातातपैंदेश - मशकैश्वापि खेदितः । मा सम्यक्त्वादिषु ध्यानं, न सम्यक् संविधास्यति ॥ १ ॥ 3 अध्ययन ४ पृष्ठ १८० ( भे) "सूरिभिरुक्तम् – " धर्मोपकरणमेवैतत्, न तु परिग्रहस्तथा ॥ जन्तवो बहवस्सन्ति, दुर्दशा मांसचक्षुषाम् । तेभ्यः स्मृतं दयार्थ तु, रजोहरणधारणम् ॥ १ ॥ आसने शयने स्थाने, निक्षेपे ग्रहणे तथा । गात्रसङ्कोचने चेष्टं, तेन पूर्व प्रमार्जनम् ॥ २ ॥ तथा - सन्ति सम्पातिमाः सत्त्वाः, सूक्ष्माश्च व्यापिनोऽपरे । तेषां रक्षानिमित्तं च विज्ञेया मुखवस्त्रिका ॥ ३ ॥

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 166