________________
(७)
सम्यक्त्वज्ञानशीलानि, तपचेतीह सिद्धये । तेषामुपग्रहार्थाय स्मृतं चीवरधारणम् ॥ १ ॥
जटी कूर्ची शिखी मुण्डी, चीवरी नग्न एव च । तप्यन्नपि तपः कष्टं, मौढ्याद्धि सोन सिद्वयति ॥ २॥ सम्यग्ज्ञानी दयावांस्तु, ध्यानी यस्तप्यते तपः । नमवीवरधारी वा स सिद्वयति महामुनिः ॥ ३ ॥ इति वाचकवचनम् ।
२ अध्ययन २, श्लो १३, धातु ह भी ( ८ ) उक्तं च वाचकैःशीतवातातपैंदेश - मशकैश्वापि खेदितः । मा सम्यक्त्वादिषु ध्यानं, न सम्यक् संविधास्यति ॥ १ ॥
3 अध्ययन ४ पृष्ठ १८० ( भे) "सूरिभिरुक्तम् – " धर्मोपकरणमेवैतत्, न तु परिग्रहस्तथा ॥ जन्तवो बहवस्सन्ति, दुर्दशा मांसचक्षुषाम् । तेभ्यः स्मृतं दयार्थ तु, रजोहरणधारणम् ॥ १ ॥ आसने शयने स्थाने, निक्षेपे ग्रहणे तथा । गात्रसङ्कोचने चेष्टं, तेन पूर्व प्रमार्जनम् ॥ २ ॥ तथा - सन्ति सम्पातिमाः सत्त्वाः, सूक्ष्माश्च व्यापिनोऽपरे । तेषां रक्षानिमित्तं च विज्ञेया मुखवस्त्रिका ॥ ३ ॥