________________
किंच-भवन्ति जन्तवो यस्मा-दनपानेषु केषुचित् । ___तस्मात्तेषां परीक्षार्थ, पात्रग्रहणमिष्यते ॥ ४ ॥ अपरं च-सम्यक्त्वज्ञानशीलानि, तपश्चेतीह सिद्धये ।
तेषामुपग्रहार्थाय, स्मृतं चीवरधारणम् ॥ ५ ॥ शीतवातातपैर्दशै-मंशकैश्चापि खेदितः। मा सम्यक्त्वादिषु ध्यानं, न सम्यक् संविधास्यति ॥ ६॥ तस्य खग्रहणे यत् स्यात् , क्षुद्रपाणिविनाशनम् । ज्ञानध्यानोपघातो वा, महान् दोषस्तदैव तु ॥७॥ ४ अध्ययन ४, RAI नु १८१ मे [3]
आह च वाचकः-इह चेन्द्रियप्रसक्ता निधनमुपजग्मुः तयथा-गार्यः सत्यकि कर्द्धिगुणं प्राप्तोऽनेकशास्त्रकुशलोऽनेकविधाबलसम्पन्नोऽपि ॥ ५.ययन ४, १, भानुभासा मी (८)
उक्तं च वाचकैःमङ्गलैः कौतुकर्योग-विद्यामन्त्रैस्तथौषधैः। न शक्ता मरणात् त्रातुं, सेन्द्रा देवगणा अपि ॥
૯ ઉમાસ્વાતિ મહારાજના સમયને ચોક્કસ નિર્ણય નથી. તત્વાર્થ ભાષ્યની પ્રશસ્તિના છ ક જે અમેએ આ ગ્રંથને પ્રાંતે અથ સાથે આપેલ છે તેની મતલબ એ છે કે શિવશ્રી વાચકના પ્રશિષ્ય અને શેષનંદિક્ષમણના શિષ્ય ઉચ્ચ નાગરી શાખામાં થયેલ ઉમાસ્વાતિ વાચકે તત્ત્વાધિગમ શાસ્ત્ર રચ્યું. વાચના ગુ