Book Title: Tattvarthadhigamsutra tatha Tena Uper Rachayel Sahityani Suchi
Author(s): Jitendra B Shah
Publisher: Shrutratnakar

View full book text
Previous | Next

Page 13
________________ ૧૨ વાચકવર્ય ઉમાસ્વાતિ કૃત તત્ત્વાર્થાધિગમસૂત્ર एकं द्वौ वाऽनाहारकः ॥३१॥ सम्मूर्छनगर्भोपपाता जन्म ॥३२॥ सचित्तशीतसंवृताः सेतरा मिश्राश्चकशस्तद्योनयः ॥ ३३ ॥ जराखण्डपोतजानां गर्भः ॥३४॥ . नारकदेवानामुपपातः ॥ ३५ ॥ शेषाणां सम्मूर्छनम् ॥३६॥ औदारिकवैक्रियाऽऽहारकतैजसकार्मणानि शरीराणि ॥३७॥ परं परं सूक्ष्मम् ॥३८॥ प्रदेशतोऽसंख्येयगुणं प्राक् तैजसात् ॥३९॥ अनन्तगुणे परे ॥ ४० ॥ अप्रतिघाते ॥४१॥ अनादिसम्बन्धे च ॥४२॥ सर्वस्य ॥४३॥ तदादीनि भाज्यानि युगपदेकस्याचतुर्भ्यः ॥४४॥ निरुपभोगमन्त्यम् ॥४५॥ गर्भसम्मूर्छनजमाद्यम् ॥४६॥ वैक्रियमौपपातिकम् ॥४७॥ लब्धिप्रत्ययं च ॥४८॥ शुभं विशुद्धमव्याघाति चाहारकं चतुर्दशपूर्वधरस्यैव ॥ ४९ ॥ नारकसम्मूर्छिनो नपुंसकानि ॥५०॥ न देवाः ॥५१॥ औपपातिकचरमदेहोत्तमपुरुषाऽसंख्येयवर्षायुषो - ऽनपवर्त्यायुषः ॥५२॥

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58