Book Title: Tattvarthadhigamsutra tatha Tena Uper Rachayel Sahityani Suchi
Author(s): Jitendra B Shah
Publisher: Shrutratnakar
View full book text
________________
૨૪
વાચકવર્ય ઉમાસ્વાતિ કૃત તત્ત્વાર્થાધિગમસૂત્ર
दर्शनानि ॥९॥
सूक्ष्मसम्परायच्छास्थवीतरागयोश्चतुर्दश ॥ १० ॥
एकादश जिने ॥११॥ बादरसम्पराये सर्वे ॥१२॥
ज्ञानावरणे प्रज्ञाज्ञाने ॥१३॥
दर्शनमोहान्तराययोरदर्शनालाभौ ॥१४॥
चारित्रमोहे नाग्न्यारतिस्त्रीनिषद्याक्रोशयाचनासत्कारपुरस्काराः ॥१५॥
वेदनीये शेषा: ॥१६॥
एकादयो भाज्या युगपदैकोनविंशतेः ॥१७॥
सामायिकच्छेदोपस्थाप्यपरिहारविशुद्धिसूक्ष्मसम्पराययथाख्यातानि
चारित्रम् ॥१८॥
अनशनावमौदर्यवृत्तिपरिसंस्थानरसपरित्यागविविक्तशय्यासन
कायक्लेशा बाह्यं तपः ॥१९॥
प्रायश्चित्तविनयवैयावृत्त्यस्वाध्यायव्युत्सर्गध्यानान्युत्तरम् ॥२०॥
नवचतुर्दशपञ्चद्विभेदं यथाक्रमं प्राग्ध्यानात् ॥२१॥ आलोचनप्रतिक्रमणतदुभयविवेकव्युत्सर्गतपश्छेद
परिहारोपस्थापनानि ॥२२॥
ज्ञानदर्शनचारित्रोपचाराः ॥२३॥
आचार्योपाध्यायतपस्विशैक्षकग्लानगणकुलसङ्घसाधु
समनोज्ञानाम् ॥२४॥
वाचनाप्रच्छनानुप्रेक्षाम्नायधर्मोपदेशाः ॥ २५ ॥
बाह्याभ्यन्तरोपध्याः ॥२६॥ उत्तमसंहननस्यैकाग्रचिन्तानिरोधो ध्यानम् ॥२७॥
आ मुहूर्तात् ॥२८॥

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58