Book Title: Tattvarthadhigam Sutram Part 10
Author(s): Rajshekharsuri, Dharmshekharvijay, Divyashekharvijay
Publisher: Arihant Aradhak Trust
View full book text
________________
શ્રી તત્વાર્થાધિગમસૂત્ર અધ્યાય-૧૦
સૂત્ર-૧ આ ચાર પ્રકૃતિઓનો ક્ષય એ કેવળજ્ઞાનનું કારણ છે. આ ચારના ક્ષયથી કેવળજ્ઞાન ઉત્પન્ન થાય છે એ પ્રમાણે હેતુ અર્થમાં સૂત્રમાં પાંચમી વિભક્તિનો નિર્દેશ કર્યો છે. __मोहक्षयात् मे प्रभारी हो 34 भनी प्रसिद्धि माटे छे. ४थी જણાય છે કે સંપૂર્ણ મોહ ક્ષય પામે છે ત્યારબાદ અંતર્મુહૂર્ત પછી છબસ્થવીતરાગ થાય છે. ત્યારબાદ એ જીવની જ્ઞાનાવરણ, દર્શનાવરણ અને અંતરાય એ ત્રણ પ્રકૃતિઓનો એકી સાથે ક્ષય થાય છે. ત્યારબાદ व न उत्पन्न थाय छे. (१०-१)
टीका- क्रमं चानेन सूत्रेण दर्शयति, मोहनान्मोहः अष्टाविंशतिभेदः पूर्वोक्तस्तस्य क्षयो-निरवशेषतः परिशटनमात्मप्रदेशेभ्यः, क्षीणे च सकलभेदमोहनीये ज्ञानावरणदर्शनावरणान्तरायेषु च पञ्चचतुःपञ्चभेदेषु युगपत् क्षीणेषु-निरवशेषीकृतेषु, केवलं ज्ञानं केवलं च दर्शनमाविर्भवति, समस्तद्रव्यपर्यायपरिच्छेदि घातिकर्मविगमादुत्पद्यते, यथोक्तं
"तस्य हि तस्मिन् समये केवलमुत्पद्यते गततमस्कम् । ज्ञानं च दर्शनं चावरणद्वयसंक्षयाच्छुद्धं ॥१॥ चित्रं चित्रपटनिभं त्रिकालसहितं ततः स लोकमिमं । पश्यति युगपत् सर्वं सालोकं सर्वभावज्ञः ॥२॥"
आसामेतत्सूत्रनिर्दिष्टानां, कियतीनां ?, चतसृणां कर्मप्रकृतीनां कर्मस्वभावानां मोहनमाच्छादनं विघ्नकारित्वं चेति स्वभावाः क्षयो निःशेषशाटः केवलस्य ज्ञानस्य दर्शनस्य हेतुः कारणं निमित्तमिति पर्यायाः ।
फलस्य साधने योग्यः पदार्थो हेतुरिति परिभाषितं, अभावोऽपि हि निमित्तं भवति, यथा विपक्षे हेतुरभावद्वारेण गमकः, तत्क्षयात् तूत्पद्यत इति घातिकर्मक्षयाज्जायत इत्यर्थः, ततस्तद्विगमलक्षणो गुणो हेतुः, १. हेत्वषैस्तृतीयाद्याः (सि.३.१५.१५. २-२-११८)