Book Title: Tattvarthadhigam Sutram Part 10
Author(s): Rajshekharsuri, Dharmshekharvijay, Divyashekharvijay
Publisher: Arihant Aradhak Trust

View full book text
Previous | Next

Page 49
________________ सूत्रશ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૧૦ ૨૭ सम्प्रति दार्टान्तिकं दर्शयति-'एवमूर्ध्वगौरवे'त्यादि, संसारोदधौ भवसलिले भव औदारिकादिकायनिर्वृत्तिः भव एव सलिलं तत्र मग्नो भवासक्तः शरीरी अनियमेनाधस्तिर्यगूर्वं च गच्छति, ततः सम्यग्दर्शनज्ञानचरणसलिलार्दीकृतः प्रहीणाष्टविधकर्ममृत्तिकालेप ऊर्ध्वमेव गच्छत्यालोकान्तादिति । स्यादेतदित्यादिना इदमाशङ्कते-ऊर्ध्वं गच्छत्यालोकान्तादिति को नियमः ?, स्वाभाविक्या गत्या लोकान्तादपि परेण गच्छतु, गतेनिवारकस्याभावादिति । अत्रोच्यते- धर्मास्तिकायाभावादिति, अस्त्येव निवारकं धर्मद्रव्यं, तद्ध्यपेक्षाकारणं, स्वयमेव गतिपरिणतस्य जीवपुद्गलद्रव्यस्य धर्मद्रव्यमुपग्राहकं भवति, मीनस्येव वारि द्रव्यं, नत्वगच्छन्तं झषं बलाद्वारि नयति, एवं गतिपरिणतस्यात्मनः पुद्गलस्य वा स्वत एव गत्युपग्रहकारी धर्मास्तिकायः कारणीभवति, स च लोकान्तात् परतो नास्ति, तस्माद् गत्युपग्रहकारिणोऽभावात् परतो गतिर्नास्ति, अप्सु यथाऽलाबुनः, अलाबु हि मृल्लेपापगमनात् स्वयमेव गच्छति, जलमस्तकप्रतिष्ठं भवति, न परतो यात्युपग्राहकजलद्रव्याभावाद्, ऊर्ध्वमेव च प्रयाति, नाधो न तिर्यगित्युक्तमेव तत्रैवानुश्रेणिगतिर्लोकान्तेऽवतिष्ठत इति यत्र देशे स्थितो मुच्यते समस्तैः कर्मभिस्तत्र या शरीरस्योपरि ऋज्वी श्रेणिर्नभसस्तयैव गत्वा लोकान्तेऽवतिष्ठते मुक्तात्मा निष्क्रिय इति, एवमेषां मुक्तात्मनां पूर्वप्रयोगादिभिर्युक्तिभिस्तद्गतिरिति वचनात् तेषां गतिः सिद्धेति ॥१०-६॥ टी - “पूर्वप्रयोगात्" हेभ सानो व्यापार 1250 गयो छ तेव। કાળની પૂર્વે(=પહેલા) કર્તાની જે ક્રિયા તેનો પ્રયોગ તે પૂર્વપ્રયોગ. તે પૂર્વપ્રયોગથી=પૂર્વક્રિયાથી.

Loading...

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122