Book Title: Tattvarthadhigam Sutram Part 10
Author(s): Rajshekharsuri, Dharmshekharvijay, Divyashekharvijay
Publisher: Arihant Aradhak Trust

View full book text
Previous | Next

Page 87
________________ सूत्र-9 શ્રી તત્ત્વાથધિગમસૂત્ર અધ્યાય-૧૦ ___ ६५ दग्ध इत्यादि ॥८॥ बीजेऽत्यन्तं भस्मसात्कृते नाङ्करस्य प्रादुर्भावः, एवं कर्मबीजे ध्वस्ते संसाराङ्कुरस्याप्रादुर्भावः ।। तदनन्तरेत्यादि ॥९॥ सकलकर्मक्षयसमनन्तरमालोकान्तादूर्ध्वं स गच्छति, कथं मुक्तस्य गतिरित्याशङ्कायामिदमाह-पूर्वप्रयोगादसङ्गत्वात् बन्धच्छेदात् ऊर्ध्वगौरवाच्च गतिरस्य सिद्धा भवति । पूर्वप्रयोगस्योदाहरणानि दर्शयति__ कुलालेत्यादि ॥१०॥ पूर्वप्रयोगात् कर्म क्रिया यथा कुलालचक्रादिषु तथा सिद्धिगतिः स्मृता । मृल्लेपेत्यादि ॥११॥ अलाबुनोऽप्सून्मज्जनं दृष्टं मृल्लेपसङ्गनिर्मोक्षात्, एवं काष्टकसङ्गत्यागात् सिद्धिगतिः सिद्धा । ___ 'एरण्डे'त्यादि ॥१२॥ व्याघ्रपादबीजबन्धनच्छेदाद्यन्त्रबन्धनच्छेदात् पेडाबन्धनच्छेदाच्च गतिर्दृष्टा मिञ्जाफालपेटापुटानां एवं कर्मबन्धनविच्छेदात् सिद्धस्य गतिः । 'ऊर्ध्व'इत्यादि ॥१३॥ ऊर्ध्वगमनपरिणतिः एव गौरवं धर्म:स्वभावो जीवानां, पुद्गलास्त्वधोगमनधर्माण इति सर्वज्ञवचनं । यथेत्यादि ॥१४॥ यथाक्रममधोगमनादि लोष्ठादीनां वीतयो-गतयः स्वभावादेव जायते, तथोर्ध्वगतिरात्मनां । अतस्त्वित्यादि ॥१५॥ अस्मादुक्तात् प्रकारात् यथा गतिवैकृत्यं यद्भवति गतेर्विकाररूपं तत् कर्मणः-क्रियायाः प्रतिघातागिरिभित्त्यादिषु प्रयोगाच्च पुरुषेच्छानुविधानात् तदिष्यते सर्वं । __ अध इत्यादि ॥१६॥ सर्वतो गतिर्जीवानामधः तिर्यगूर्ध्व च कर्मजा गतिः, क्षीणकर्मणां ऊर्ध्वमेव गतिः तद्धर्मा सा स्वाभाविकी गतिर्धर्मो येषामिति ।

Loading...

Page Navigation
1 ... 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122