Book Title: Tattvarthadhigam Sutram Part 10
Author(s): Rajshekharsuri, Dharmshekharvijay, Divyashekharvijay
Publisher: Arihant Aradhak Trust
View full book text ________________
७०
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૧૦
सूत्र-9
संयमरणाजिरस्थं क्लेशचमूं संविधूय भव्यात्मा । कर्मनृपं परिहत्यापवर्गराज्यश्रियं लभते ॥२॥ एवं कर्मोदयजैर्भावैः कर्मक्षयोपशमजैश्च । संसारमुवाचार्हन् सिद्धि कर्मक्षयादेव ॥३॥ ज्ञानं सुमार्गदीपं सत्सम्यक्त्वं तदविप्रणाशाय । चारित्रमाश्रवघ्नं क्षपयति कर्माणि तु तपोऽग्निः ॥४॥ एतेन भवति सिद्धिः सिद्ध्यङ्गचतुष्टयेन जिनवचने । न तु संवररहितस्य च सा स्यात् ज्ञानमात्रेण ॥५॥ इत्येकान्तसमैकद्वीपं विविधं झषमेकपातालं । अष्टग्राहं द्विरयं चतुरावर्तं चतुष्कूलं ॥६॥ त्रिमहावर्तं त्र्युदयं षड्वेगं चतुरशीतिनियतोम्मि। .. संसारार्णवमात्मा नावा चतुरङ्गयोत्तरति ॥७॥१०-७॥
सूरियशोभद्रस्य(हि) शिष्येण समुद्धृता स्वबोधार्थम् । तत्त्वार्थस्य हि टीका जडकायार्जना धृता यात्यां नृद्धृता (व्यर्जुनोद्धृताऽन्त्यार्धा) ॥१॥ हरिभद्राचार्येणारब्धा विवृताऽर्धषडध्यायांश्च । पूज्यैः पुनरुद्धृतेयं तत्त्वार्थार्द्धस्य टीकान्त्ये ॥२॥ ति, एतदुक्तं भवति-हरिभद्राचार्येणाभ्रषण्णामध्यायानामाद्यानां टीका कृता, भगवता तु गन्धहस्तिना सिद्धसेनेन नव्या कृता तत्त्वार्थटीका, नव्यैर्वादस्थानैर्व्याकुला, तस्या एव शेषमुद्धृतञ्चाचार्येण, (शेषं मया) स्वबोधार्थं, साऽत्यन्तगुर्वी च, डुपडुपिका निष्पन्नेत्यलं प्रसङ्गेन, प्रस्तुतं प्रारभ्यते,
सम्प्रति वाचको निजाचार्यान्वयं द्विप्रकारमप्यावेदयते, तत्रायं प्रव्राजकान्वयः-शिवश्री मवाचकः पितामहः सङ्ग्रहकारस्य, तस्य शिष्यो घोषनन्दिक्षमणस्तस्यायं सङ्ग्रहकारः शिष्यः,
Loading... Page Navigation 1 ... 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122