Book Title: Tattvarthadhigam Sutram Part 10
Author(s): Rajshekharsuri, Dharmshekharvijay, Divyashekharvijay
Publisher: Arihant Aradhak Trust
View full book text ________________
૭૧
सूत्र-७
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૧૦ __सम्प्रति वाचनाचार्यान्वयो-मुंडपादो नाम महावाचकः क्षमणः सोऽस्य पितामहः सङ्ग्रहकारस्य, तस्य शिष्यो मूलनामा वाचकः, तस्यायं सङ्ग्रहकारकः शिष्यः । सम्प्रत्यात्मीयजन्मान्वयस्थानमाचष्टेन्यग्रोधिका नाम ग्रामस्तत्र जातेन पाटलिपुत्रे कुसुमपुरनाम्नि विहरता कौभीषणिनेति गोत्राह्वानं स्वातितनयेनेति पितुराख्यानं, वात्सीसुतेनेति गोत्रेण नाम्ना उमेति मातुराख्यानं, सम्प्रदायाविच्छेदनाय तमर्हद्वचनं सम्यगवधार्य शारीरैः मानसैश्च दुःखैरात दुरागमैरैहिकसुखोपदेशप्रायस्त्रयीप्रभृतिभिः प्रमाणविघट्टनायामक्षमैर्विहतमतिमुपहतविज्ञानमवलोक्य लोकमुच्चै गरवाचकेनेति स्वशाखासूचकं तत्त्वार्थाधिगमाख्यं शास्त्रं भव्यसत्त्वानुकम्पया विरचितं स्फुटार्थं उमास्वातिनेति ।
तदेतच्छास्त्रं जीवादितत्त्वार्थाधिगमार्थं योऽवभोत्स्यते सूत्रतोऽर्थतश्चानुष्ठास्यति तत्रोक्तं सोऽव्याबाधसुखलक्षणमनन्तमनुपमं परमार्थं मोक्षमचिरेण प्राप्स्यतीति ।
॥ इति श्रीतत्त्वार्थटीकायां दशमोऽध्याय संपूर्णः ॥ इत्याचार्यहरिभद्रप्रारब्धायां यशोभद्रसूरिशिष्यनिर्वाहितायां
तत्त्वार्थटीकायां दशमोऽध्यायः समाप्तः
॥ समाप्ता लध्वी तत्त्वार्थटीका ॥ ટીકાર્થ– ક્ષેત્રથી માંડી અલ્પબહુત્વ સુધીના શબ્દોનો દ્વન્દ સમાસ છે. ક્ષેત્ર વગેરે બારેય દ્વારો છે, તે દરેક કારોને ભાષ્યદ્વારા બતાવે છે.
(૧) ક્ષેત્ર- તેમાં ક્ષેત્ર એટલે આકાશ. જીવ અને પુદ્ગલોને નિવાસ( સ્થિતિ)-ગતિ એવી વિશેષતાને કારણે આકાશ એટલે લોકાકાશનું ગ્રહણ કરવું. લોકાકાશના પણ આકાશના એક દેશનું ગ્રહણ કરવું. અઢી દ્વીપો, બે સમુદ્રો અને ઇષત્ પ્રામ્ભાર ભૂમિથી ઉપલક્ષિત આકાશપ્રદેશ એટલું ક્ષેત્ર છે.
Loading... Page Navigation 1 ... 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122