Book Title: Tattvarthadhigam Sutram Part 10
Author(s): Rajshekharsuri, Dharmshekharvijay, Divyashekharvijay
Publisher: Arihant Aradhak Trust

View full book text
Previous | Next

Page 88
________________ १६ શ્રી તત્વાર્થાધિગમસૂત્ર અધ્યાય-૧૦. સૂત્ર-૭ द्रव्यस्येत्यादि ॥१७॥ द्रव्यस्य परमाण्वादेः कर्मणः-क्रियाया यथा उत्पत्तिरारम्भो गतिश्च समं-युगपत् तथा सिद्धस्य गतिमोक्षभवक्षया गतिः मुक्तिः मोक्षः भवक्षयः स्वात्मन्यवस्थानं जन्मक्षयः संसारक्षयो वेति । उत्पत्तिरित्यादि ॥१८॥ प्रकाशतमसोर्यथा युगपदुत्पत्तिविनाशौ यस्मिन् काले प्रकाश उत्पद्यते तस्मिन्नेव काले तमसो विनाश इति युगपद्, एवं निर्वाणं कर्मक्षयश्चेत्येक एव कालः । तथाऽन्यत्राप्युक्तं "सत्यं बन्धनमोक्षादूर्ध्वं जीवः प्रवेगतो याति । नन्वेरण्डकबीजं, बन्धनमुक्तं व्रजत्यूर्ध्वं ॥१॥ सङ्गत्यागाद्वा लघुरात्मा भूत्वा स उत्पतत्यूर्ध्वं । ननु गतलेपाऽलाबूरुद्याति जले निमग्नापि ॥२॥ ध्यानेन तथा चात्मा, प्रयोजितो येन स व्रजत्यूर्वं । तिष्ठासुरपि न शक्तः, प्रवेगितो ननु नरः स्थातुं ॥३॥ अपि चाग्नेरिव गमनं, स्वाभाविकमूर्ध्वमात्मनस्तस्य । आत्माग्निशिखाया गतिरन्या कानिलवशाद्धि ॥४॥ स्ववशस्यानभिसन्धेश्च तस्य न च विग्रहा गतिर्भवति । भवति हि विग्रहगमनं, कर्मवशस्यार्थिनश्चेह ॥५॥ अपि चानुश्रेणिगतिर्जीवानां चैव पुद्गलानां च । स्वाभाविकीष्यते येन तेन साऽविग्रहा सिद्धा ॥६॥ सिद्धस्य गतिरयुक्ता, स्ववशत्वान्निष्प्रयोजनत्वाच्च । नासिद्धता च युक्ता, कर्मविमुक्तस्य निःपततः ॥७॥ बन्धविमोक्षात् सङ्गत्यागात् पूर्वप्रयोगतो वापि । ननु गच्छतोऽन्यवशता न च मुक्तोऽभीष्यते विवशः ॥८॥ इत्येवं विप्रलापोऽस्पृष्टगतौ नान्तराऽस्ति यत् कालः । सत्यां हि सोत्तरावस्थायां स्यात् सिद्ध इतरो वा ॥९॥

Loading...

Page Navigation
1 ... 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122