Book Title: Tattvarthadhigam Sutram Part 10
Author(s): Rajshekharsuri, Dharmshekharvijay, Divyashekharvijay
Publisher: Arihant Aradhak Trust

View full book text
Previous | Next

Page 86
________________ શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૧૦ सूत्र-७ त्रिष्वपि कालेषु सुखानि यानि तिर्यङ्मनुष्यदेवानाम् । सर्वाणि तानि न समानि तस्य मात्रा सुखेनापि ॥५॥ तानि हि रागोद्रेकाद्व्याबाधापूर्वकाणि च सुखानि । न ह्यस्ति रागमपविध्य तत्र किञ्चित् सुखमपृक्तं ॥६॥ एवं क्षायिकसम्यक्त्ववीर्यसिद्धत्वदर्शनज्ञानैः । आत्यन्तिकैः स युक्तो, निर्द्वन्द्वेनापि च सुखेन ॥७॥ सम्प्रत्येनमेव शास्त्रार्थं श्लोकैरुपसंहरति, द्विर्बद्धं सुबद्धं भवतीति । एवमित्यादि ॥१॥ उक्तनीत्या यानि जीवादीनि तत्त्वानि तत्परिज्ञानाद् विरक्तस्य विषयसुखवितृष्णस्य भृशमात्मनः स्थगिताश्रवद्वारत्वाद् विछिनायामभिनवकर्मसन्ततौ कर्मसन्ताने । पूर्वेत्यादि ॥२॥ प्राक्तनं कर्म क्षपयतः तपोऽनुष्ठानादिभिः क्षयहेतुभिः संसारतरोर्बीजं समस्तमेव मोहनीयं प्रहीयते क्षपकश्रेण्यां । तत इत्यादिना ॥३॥ अन्तराये ज्ञानदर्शनावरणयोश्च क्षीणयोर्युगपत् अशेषतः । गर्भसूच्यामित्यादि॥४॥ मस्तकसूच्यां ध्वस्तायां सर्वात्मना विनाशमुपैति सकलस्तालतरुः, एवं मोहनीये क्षीणे शेषं कर्म क्षयमेति सर्वं । तत इत्यादि ॥५॥ क्षपितसकलघातिका यथाख्यातसंयममनुप्राप्तः बीजबन्धनेन मोहनीयादिना विमुक्तः, स्नातकोऽन्तर्मलापगमात् परमेश्वरः केवलर्द्धिप्राप्तः । शेष इत्यादि॥६॥ वेदनीयादिकर्मफलापेक्षः शुद्धो मोहादिमलापगमाद् बुद्धः केवलज्ञानावाप्तेः निरामयो निर्गताशेषरोगनिदानः केवली भवति । __ कृत्स्नेत्यादि ॥७॥ सकलकर्मनिर्मुक्तः ऊर्ध्वमेव निर्वाणमधिगच्छति, निर्वृत्तस्य स्थानमप्युपचारानिर्वाणं, अथवा निर्वाणं निर्वृत्तत्वं सिद्धत्वं प्रक्षिप्तप्रदग्धेन्धनो वह्निरिव निर्दग्धकाष्ठाधुपादानसन्तानः ।

Loading...

Page Navigation
1 ... 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122