Book Title: Tattvarthadhigam Sutram Part 10
Author(s): Rajshekharsuri, Dharmshekharvijay, Divyashekharvijay
Publisher: Arihant Aradhak Trust
View full book text ________________
सूत्र
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૧૦
आशीविषत्वं कर्म्मजातिभेदादनेकप्रकारं, भिन्नाक्षराणि किञ्चिन्यूनाक्षराणि चतुर्दश पूर्वाणि सम्पूर्णानि वा अभिन्नाक्षराणि वा तद्धारणत्वं,
ततोऽस्येत्यादि । तेष्वतिशयेष्वनभिषक्तस्यानुपजातगार्द्धस्य मोहक्षपकपरिणामावस्थस्येति अविरतसम्यग्दृष्ट्यादिस्थानवर्त्तिनो मोहक्षपणाभिमुखस्य श्रेण्या निरवशेषमोहक्षये सति ज्ञानावरणादिप्रहाणे च संसारबीजबन्धनं मोहज्ञानावरणादि तेन निर्मुक्तः केवली भवति,
૬૩
ततश्च फलबन्धनं वेदनीयादिचतुष्कं तन्मोक्षणापेक्षस्तेनापि वेदनीयादिनाऽशेषफलबन्धनेन विमुक्तो ध्यानाग्निनिर्दग्धपूर्वोपात्तकर्मेन्धनो निरिन्धन इवाग्निः पूर्वोपात्तो भवः औदारिकादिकायस्तद्वियोगादुत्तरस्य च कायस्य हेत्वभावात् संसारे पुनरप्रादुर्भावाच्छान्तः परमाह्लादमुपगतः कारणापेक्षं संसारसुखमतीत्य आत्यन्तिकं साद्यपर्यवसानं एकान्तिकं एकान्तेनैव भवति, न कदाचिन्न भवतीत्यर्थः, निरुपममिति नास्तीह किञ्चित्तस्योपमानं तत्सदृशमिति, निरतिशयमिति नास्यातिशयः प्रकर्षापकर्षलक्षणो विद्यते, सर्वमुक्तानां तुल्यत्वात्, नित्यमिति ध्रुवं कूटस्थमविकारी निवार्णसुखमवाप्नोतीति ।
सत्कारार्हः सततं, निरुत्सुको निर्भयो 'विशुद्धमद:(यः) निष्प्रणयो निर्देषो, निर्द्वन्द्वो नीरजा वितनुः ॥ १ ॥ संसाराग्नि निर्वाप्य दहन्तं परमसौख्यसलिलेन । निर्वाति स्वात्मस्थो, गतजातिजरामरणरोगः ॥२॥ व्याबाधाभावाच्च स, सर्वज्ञत्वाच्च भवति परमसुखी । व्याबाधाभावो नु, स्वस्थस्य ज्ञस्य ननु प्रसुखं ॥ ३॥ अनुपमममेयमव्ययमनघं शिवमजरमरुजमभयतृषम् । एकान्तिकमात्यन्तिकमव्याबाधं सुखं ह्येतत् ॥४॥
१. विरुग् विगदः इति पाठान्तरम् ।
Loading... Page Navigation 1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122