Book Title: Tattvarthadhigam Sutram Part 10
Author(s): Rajshekharsuri, Dharmshekharvijay, Divyashekharvijay
Publisher: Arihant Aradhak Trust
View full book text ________________
सूत्र-७
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૧૦ सङ्ख्येत्यत्र अष्टोत्तरसिद्धाः सर्वस्तोकाः, विपरीतक्रमादिति अष्टोत्तरशतात् सप्तोत्तरशतसिद्धा अनन्तगुणाः, एवं विपरीतहान्या यावत् पञ्चाशदित्यनन्तगुणाः, विपरीतहानिर्यथेत्यादिना दर्शयति, सर्वस्तोका अनन्तगुणहानिसिद्धाः, असङ्ख्येयगुणहानिसिद्धा अनन्तगुणाः, सङ्ख्येयगुणहानिसिद्धाः सङ्ख्येयगुणा इति ।
एवमित्यादिना मन्दबुद्ध्यनुग्रहार्थं सकलमेव तत्त्वार्थशास्त्रार्थं समासतः कथयति-विशुद्धं सम्यग्दर्शनमवाप्येत्येतस्य विशेषणानि निसर्गाधिगमादीनि, ज्ञानं च विशुद्धमधिगम्य सम्यग्दर्शनोपलम्भात्, मिथ्यादर्शनारोपितमज्ञानमेव नियमतो मिथ्यादृष्टेः, सम्यक्त्वलाभात्तु विशुद्धं ज्ञानं, निक्षेपो नामादिः, प्रमाणे प्रत्यक्षपरोक्षे, नया नैगमादयः, तथा निर्देशस्वामित्वादिभिः सत्सङ्ख्याक्षेत्रादिभिश्च जीवादीनां तत्त्वानां पारिणामिकादयो ये भावास्तेषां स्वरूपं विदित्वा धर्माधर्मादीनामनाद्यनन्तानां च पारिणामिकादीनां घनशरीरादीनामुत्पत्तिस्थितिविनाशवतामनुग्रह:-उपकारस्तत्कृतः प्रलयः-उपघात इत्येवमवगम्य तत्त्वज्ञो विरक्तः सांसारिकेभ्यो भावेभ्यः विगततृष्णो गुप्त्याद्यनुष्ठानात् फलदर्शनादिति निर्वाणमेव फलं तत्प्राप्तौ यतनया प्रयत्नात् अभिवर्द्धितश्रद्धासंवेगः पञ्चानां व्रतानां भावना. ईर्यासमित्यादयस्ताभिर्भावितात्मा अनित्याद्यनुप्रेक्षाभिः स्थिरीकृतात्माऽनभिष्वङ्गो न क्वचिदाबद्धस्नेहः संवृतत्वादिभिः व्यपगताभिनवकर्मोपचयः, कर्मणां चानुभावतः सम्यग्दृष्ट्यादिगुणस्थानानां केवलिपर्यन्तानामसङ्ख्येयगुणोत्कर्षप्राप्त्या पूर्वोपचितकर्मनिर्जरणात् सामायिकाद्युपलम्भात् पुलाकादिस्थानावाप्ते~पेतातरौद्रध्यानो धर्मध्यानविजयाभ्यासादवाप्ताद्यशुक्लध्यानद्वयस्य नानाविधा लब्धय उत्पद्यन्ते,
स्वहस्तपादाद्यवयवपरामर्षमात्रेणैव सर्वरोगापनयनमामशैषधित्वं तदीयमूत्रपुरीषावयवसम्पर्काच्छरीरनैरुज्यं विपुडौषधित्वं, तथा सर्व एव
Loading... Page Navigation 1 ... 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122