Book Title: Tattvarthadhigam Sutram Part 10
Author(s): Rajshekharsuri, Dharmshekharvijay, Divyashekharvijay
Publisher: Arihant Aradhak Trust
View full book text ________________
सूत्र-७ શ્રી તત્વાર્થાધિગમસૂત્ર અધ્યાય-૧૦
પ૯ श्रुतवान् मतिश्रुतावधिमान् मतिश्रुतमनःपर्यायवान् वा मतिश्रुताऽवधिमनःपर्यायवान् सिध्यतीति ।
अवगाहनेति आत्मनः शरीरेऽवगाहः-अनुप्रवेशः सङ्कोचविकाशधर्मत्वादात्मनः, तच्छरीरं किंप्रमाणमिति चिन्त्यते, अवगाहना चरमशरीरे, साऽवगाहना द्विधा-उत्कृष्टा जघन्या च, तत्रोत्कृष्टा पञ्चधनुःशतानि धनुःपृथक्त्वेनाधिकानि, द्विप्रभृत्या नवभ्यः पृथक्त्वसंज्ञा, एतच्चोत्कृष्टं देहमानं मरुदेवीप्रभृतीनां सम्भवति, तीर्थकराणां पञ्चैव धनुःशतानि उत्कृष्टा, जघन्या च सप्तहस्ता तीर्थकराणामेव, (द्विहस्ता) अङ्गलपृथक्त्वोना, सामान्येन तु जघन्या द्विहस्तानामेव कूर्मासुतादीनामिति, तत्र पूर्वभावप्रज्ञापनीयस्य एतास्वेवावगाहनासु सिध्यति, प्रत्युत्पन्नभावप्रज्ञापनीयस्य तु यथास्वं पञ्चधनुःशतादिकासु तृतीयभागहीनासु सिध्यतीति ।
अन्तरमिति सिध्यतां जीवानामन्तरमनन्तरं च, तत्रान्तरमेको वर्तमानसमये सिद्धस्ततोऽन्यः कियता कालेन सेत्स्यतीति सिद्धिगमनशून्यः कालोऽतरमन्तरालमित्यर्थः, अनन्तरमन्तरव्यवच्छेदोऽनुसंततमित्यर्थः, तत्र नैरन्तर्येण जघन्यतः सिद्ध्यति द्वौ समयौ उत्कृष्टानष्टौ समयानिति, ततः परं व्यवच्छेदः, अन्तरं तु जघन्येनैकः समयः उत्कृष्टेन षण्मासाः सिध्यतः, सिद्ध्यतां व्यवच्छेदः कदाचिदेकस्मिन् समये द्वयोस्त्रिषु चेत्यादि यावत् षण्मासा इति ।
सङ्ख्येति एकस्मिन् समये कति सिध्यन्ति ?, जघन्यत एकः सिध्यति उत्कृष्टेनाष्टोत्तरशतमिति ।।
अल्पबहुत्वमेषामित्यादि क्षेत्रादीनां सङ्ख्यान्तानामेकादशानामल्पबहुत्वं चिन्त्यते, जन्मतः संहरणतश्चेति, जन्मतः पञ्चदशसु कर्मभूमिषु, अकर्मभूमयस्त्रिंशत् हैमवताद्याः, तत्र संहरणं कर्मभूमिष्वकर्मभूमिषु वा, तत्र सर्वस्तोकाः संहरणसिद्धाः, अत एवासङ्ख्येयगुणा जन्मतः सिद्धाः,
Loading... Page Navigation 1 ... 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122