Book Title: Tattvarthadhigam Sutram Part 10
Author(s): Rajshekharsuri, Dharmshekharvijay, Divyashekharvijay
Publisher: Arihant Aradhak Trust

View full book text
Previous | Next

Page 84
________________ ૬૨ શ્રી તત્ત્વાથધિગમસૂત્ર અધ્યાય-૧૦ સૂત્ર-૭ तदीयावयवा दुःखार्तानामौषधीभवन्तीति सर्वौषधित्वं, अभिव्याहारसिद्धिर्वाङ्मात्रेणैव शापदानसामर्थ्य अनुग्रहकरणसामर्थ्य वा, ईशित्वं सर्वभूतेश्वरत्वं, वशित्वं सर्वभूतानि वशवर्तीनि, तथाऽवधिज्ञानमनेकरूपं वैक्रियशरीरकरणं तदेव च दर्शयत्यणिमादिविशिष्टं, जङ्घाचारणत्वमग्निशिखाधूमाद्यपि निःश्रित्य व्योमनि गच्छेत्, मर्कटतन्तुः कोलिककोशकृततन्तुः, अपरं वियद्गतिचारणत्वं निर्निश्र एव विश्रब्धं । भूमाविव व्योमनि गच्छेत्, यथा च शकुनिर्वियति प्रडीनमुपरिष्ठात् गमनं अवडीनं अधस्ताद्गमनं करोत्येवमसावपि कुर्यात्, गच्छन् पर्वतभित्त्यादिभिरपि न प्रतिहन्यत इति अप्रतिघातित्वं अन्तर्धानं-अदृश्यत्वं युगपदनेकरूपित्वं कामरूपित्वं, तेजोलेश्यामोक्षणसामर्थ्यमादिग्रहणाच्छीतलेश्यानिसर्गशक्तिः मतिज्ञानविशुद्धिप्रकर्षाद्विषयाणां रूपादीनां देशप्रमाणनियमोल्लङ्घनेनापि ग्रहणं कुर्यात्, युगपदनेकविषयग्रहणं संभिन्नज्ञानत्वं, आदिग्रहणादिन्द्रियव्यत्यासेनापि विषयग्रहणसामर्थ्य, मानसं मनोव्यापारजातं कोष्ठबुद्धित्वं यत्किञ्चित् पदवाक्यादि गृहीतं तन्न कदाचिनश्यतीति कोष्ठप्रक्षिप्तधान्यवद्, बीजबुद्धित्वं अल्पमपि प्रदर्शितं वस्तु अनेकेन प्रकारेण गमयति, तद्यथा-पदेन प्रदर्शितेन प्रकरणेन उद्देशकादिना वा सर्वमर्थं ग्रन्थं चानुधावति, परचित्तं जानाति, अभिलषितमर्थं प्राप्नोत्येव अनिष्टं च नैवाप्नोति, एवमादयोऽतिशयाः शुभानुभावादपरिमितास्तस्यामवस्थायां प्रादुःष्यन्तीति । वाचिकमपि अतिशयवत्त्वं तस्य क्षीरावित्वं श्रृण्वतस्तदीयवचनं क्षीरमिव स्वदते, एवं मध्वाश्रवित्वं, विद्वत्संसन्मध्येष्वपराजितत्वं वादित्वं, सर्वेषां म्लेच्छमृगपशुपक्षिप्रभृतीनां रुतार्थज्ञानं, सर्वान् सत्त्वान् अबुद्धिकानपि विबोधयतीति सर्वसत्त्वावबोधनं, आदिग्रहणादिक्षुरसावित्वादिग्रहणं, तथा विद्याः सर्वाः एव तस्य तदा स्वयमेवोपतिष्ठन्ते,

Loading...

Page Navigation
1 ... 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122