SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ ૬૨ શ્રી તત્ત્વાથધિગમસૂત્ર અધ્યાય-૧૦ સૂત્ર-૭ तदीयावयवा दुःखार्तानामौषधीभवन्तीति सर्वौषधित्वं, अभिव्याहारसिद्धिर्वाङ्मात्रेणैव शापदानसामर्थ्य अनुग्रहकरणसामर्थ्य वा, ईशित्वं सर्वभूतेश्वरत्वं, वशित्वं सर्वभूतानि वशवर्तीनि, तथाऽवधिज्ञानमनेकरूपं वैक्रियशरीरकरणं तदेव च दर्शयत्यणिमादिविशिष्टं, जङ्घाचारणत्वमग्निशिखाधूमाद्यपि निःश्रित्य व्योमनि गच्छेत्, मर्कटतन्तुः कोलिककोशकृततन्तुः, अपरं वियद्गतिचारणत्वं निर्निश्र एव विश्रब्धं । भूमाविव व्योमनि गच्छेत्, यथा च शकुनिर्वियति प्रडीनमुपरिष्ठात् गमनं अवडीनं अधस्ताद्गमनं करोत्येवमसावपि कुर्यात्, गच्छन् पर्वतभित्त्यादिभिरपि न प्रतिहन्यत इति अप्रतिघातित्वं अन्तर्धानं-अदृश्यत्वं युगपदनेकरूपित्वं कामरूपित्वं, तेजोलेश्यामोक्षणसामर्थ्यमादिग्रहणाच्छीतलेश्यानिसर्गशक्तिः मतिज्ञानविशुद्धिप्रकर्षाद्विषयाणां रूपादीनां देशप्रमाणनियमोल्लङ्घनेनापि ग्रहणं कुर्यात्, युगपदनेकविषयग्रहणं संभिन्नज्ञानत्वं, आदिग्रहणादिन्द्रियव्यत्यासेनापि विषयग्रहणसामर्थ्य, मानसं मनोव्यापारजातं कोष्ठबुद्धित्वं यत्किञ्चित् पदवाक्यादि गृहीतं तन्न कदाचिनश्यतीति कोष्ठप्रक्षिप्तधान्यवद्, बीजबुद्धित्वं अल्पमपि प्रदर्शितं वस्तु अनेकेन प्रकारेण गमयति, तद्यथा-पदेन प्रदर्शितेन प्रकरणेन उद्देशकादिना वा सर्वमर्थं ग्रन्थं चानुधावति, परचित्तं जानाति, अभिलषितमर्थं प्राप्नोत्येव अनिष्टं च नैवाप्नोति, एवमादयोऽतिशयाः शुभानुभावादपरिमितास्तस्यामवस्थायां प्रादुःष्यन्तीति । वाचिकमपि अतिशयवत्त्वं तस्य क्षीरावित्वं श्रृण्वतस्तदीयवचनं क्षीरमिव स्वदते, एवं मध्वाश्रवित्वं, विद्वत्संसन्मध्येष्वपराजितत्वं वादित्वं, सर्वेषां म्लेच्छमृगपशुपक्षिप्रभृतीनां रुतार्थज्ञानं, सर्वान् सत्त्वान् अबुद्धिकानपि विबोधयतीति सर्वसत्त्वावबोधनं, आदिग्रहणादिक्षुरसावित्वादिग्रहणं, तथा विद्याः सर्वाः एव तस्य तदा स्वयमेवोपतिष्ठन्ते,
SR No.022494
Book TitleTattvarthadhigam Sutram Part 10
Original Sutra AuthorN/A
AuthorRajshekharsuri, Dharmshekharvijay, Divyashekharvijay
PublisherArihant Aradhak Trust
Publication Year2014
Total Pages122
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy