Book Title: Tattvarthadhigam Sutram Part 10
Author(s): Rajshekharsuri, Dharmshekharvijay, Divyashekharvijay
Publisher: Arihant Aradhak Trust

View full book text
Previous | Next

Page 77
________________ શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૧૦ ૫૫ प्रत्युत्पन्नभावप्रज्ञापनीयशब्दवाच्या विज्ञेयाः । आभ्यां नयाभ्यां क्षेत्रादयो व्याख्येयाः । तत्कृतः ताभ्यां कृतोऽनुयोगविशेषो - व्याख्याप्रकारः । तद्यथेत्यादिना क्षेत्रं निरूपयति कस्मिन् क्षेत्रे सिध्यति । तत्र प्रत्युत्पन्नभावप्रज्ञापनीयस्य सिद्धिक्षेत्रे सिद्ध्यतीति तत्र सिद्धः प्रतिष्ठितः, यथा चागम:-“इह बोंदिं चइत्ताणं तत्थ गंतूण सिज्झइ " अप्राप्तस्थानस्तु नैव सिद्धः, कृत्यशेषत्वात् । पूर्वभावप्रज्ञापनीयस्य जन्म यत्र जातः कर्म्मभूमिषु पञ्चसु भरतेषु पञ्चस्वैरवतेषु पञ्चसु विदेहेषु सिद्ध्यति, संहरणं प्रति मानुषक्षेत्रे सिध्यति । सूत्र संहरणं द्विधा-स्वकृतं परकृतं च तत्र स्वकृतं चारणानां विद्याधराणां वेच्छातो विशिष्टस्थानाश्रयणं, परकृतं चारणविद्याधरदेवैः प्रत्यनीकतयाऽनुकम्पया वोत्क्षिप्यान्यत्र क्षेपणं संहरणं तच्च न सर्वस्यैव साधोः संहरणं समस्तीत्येतद्विवेकेन दर्शयति तत्र प्रमत्तसंयताः संयतासंयता देशविरताः संह्रियन्ते, केचिदाहुः - अविरतसम्यग्दृष्टिरपीति, अमी पुनर्न जातुचित् संह्रियन्ते श्रमणी - संयतीत्यर्थः अपगतवेदः क्षपितवेदः परिहारविशुद्धिसंयतः उक्तलक्षणः तथा पुलाकसंयतः अप्रमत्तसंयतः चतुर्दशपूर्वधरः आहारकशरीरीति एते सप्तापि न संह्रियन्ते, , आगमेऽपि "समणि अवगतवेदं परिहारपुलागमप्पमत्तं च । चोद्दसपुव्वि आहारगं च नवि कोऽवि संहरति ॥ १ ॥ " ऋजुसूत्रनयः शब्दादयश्च त्रयः शब्दसमभिरूढैवम्भूताः प्रत्युत्पन्नभावप्रज्ञापनीया: वर्त्तमानार्थग्राहिणः शेषा नैगमादयो नया उभयभावं प्रज्ञापयन्त्यतीतं वर्त्तमानं चेति, कालत्रयाभ्युपगमादिति । काल इत्यत्रापि तदेव नयद्वयं कस्मिन् काले सिध्यतीति ?, तत्र प्रत्युत्पन्नभावप्रज्ञापनीयस्य अकाले अविद्यमानकाले ईषत्प्राग्भारोपलक्षितगगने -सिध्यति, न च तत्र कालः समस्ति, ततश्च तत्र सिध्यति,

Loading...

Page Navigation
1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122