Book Title: Tattvarthadhigam Sutram Part 10
Author(s): Rajshekharsuri, Dharmshekharvijay, Divyashekharvijay
Publisher: Arihant Aradhak Trust
View full book text ________________
सूत्र-७
૫૬
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૧૦ इतरस्य तु जन्मनः संहरणतश्च, तत्र जन्मतोऽवसर्पिण्यादिषु त्रिष्वपि जातः सिध्यति, एवं तावदविशेषतः, सामान्येनेत्यर्थः, स विशेषतस्तु अवसर्पिण्यां सुषमदुष्षमायां तृतीये कालविभागे सङ्ख्येयेषु वर्षेषु शेषेषु जातः सिद्ध्यति, दुष्षमसुषमायां सर्वस्यां चतुर्थे कालविभागे सर्वत्र सिद्ध्यति, दुष्षमसुषमायां जातो दुष्षमायां पञ्चमे कालविभागे सिद्ध्यति, नतु दुष्षमायां जातः कदाचित् सिद्ध्यतीति, अन्यत्रेत्यतिदुष्षमायामपि जातो नैव सिध्यति, संहरणं प्रति संहरणं विवक्ष्यते यदा तदा सर्वकालेषु अवसर्पिण्यादिषु त्रिष्वपि सिध्यतीति । __गतिद्वारे प्रत्युत्पन्नभावप्रज्ञापनीयस्य सिद्धिगत्यां सिध्यति, नान्यस्यां गतौ, शेषास्त्रिकालविषया नया द्विप्रकाराः-अनन्तरपश्चात्कृतगतिका एकान्तरपश्चात्कृतगतिकाश्चेत्यनन्तरा पश्चात्कृता गतिर्येषां तेऽनन्तरपश्चात्कृतगतिकास्तेषां मनुष्यगत्यां सिद्ध्यति, एकान्तराः पश्चात्कृता गतयो येन तस्यापि अविशेषेण सर्वगतिभ्यः सिद्ध्यति, एकया मनुष्यगत्या अन्तरिताः-पश्चात्कृताः नरकादिगतयो येनेत्यर्थः ।
लिङ्गं स्त्र्यादि तत्र प्रत्युत्पन्नभावप्रज्ञापनीयस्य अवेदो विगतलिङ्गः सिद्ध्यति, लिङ्गं वेद इत्येकोऽर्थः, पूर्वभावप्रज्ञापनीयस्य तु अनन्तरपश्चात्कृतगतिकस्य, अनन्तरपश्चात्कृतलिङ्गस्येत्यर्थः, गतौ चतुर्विधायां नियमेन लिङ्ग, लिङ्गे चावश्यंभाविनी गतिरिति लिङ्गशब्दो नोच्चरितः, अविनाभावाद् यदेवानन्तरं पुंल्लिङ्गं स्त्रीलिङ्गं नपुंसकलिङ्गं वा एकमेव,
एकान्तरपश्चात्कृतगतिकस्य चेत्यत्रापि गतिशब्दो लिङ्गवाची, एकेनान्तरेण लिङ्गेन पश्चात्कृतानि शेषलिङ्गानि येन तस्य, त्रिभ्योऽपि लिङ्गेभ्यः सिध्यति ।
तीर्थमित्यत्र सन्तीति विद्यन्ते तीर्थकरसिद्धाः तीर्थकरनामकर्मानुभवनपूर्वकाः सिद्धाः तीर्थकरसिद्धाः, ते च तीर्थकरतीर्थे तीर्थकरेण प्राक्
Loading... Page Navigation 1 ... 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122