Book Title: Tattvarthadhigam Sutram Part 10
Author(s): Rajshekharsuri, Dharmshekharvijay, Divyashekharvijay
Publisher: Arihant Aradhak Trust
View full book text ________________
૫૪
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૧૦ સૂત્ર-૭ तत्र क्षेत्रमाकाशं जीवपुद्गलानां निवासगतिविशेषणात् लोकाकाशपरिग्रहः, तस्यापि लोकाकाशस्यैकदेशग्रहणं, अर्द्धतृतीया द्वीपाः समुद्रद्वयमीषत्प्राग्भारोपलक्षितश्च गगनप्रदेश इति ।
कालोऽनादिरनन्तस्तस्याप्युत्सर्पिण्यवसर्पिणी अनुत्सर्पिण्यवसर्पिणी च ग्राह्या । गतिर्नारकादिभेदेन चतुर्विधा । लिङ्गं पुंस्त्रीनपुंसकाख्यं, अथवा द्रव्यलिङ्गं भावलिङ्गमलिङ्गमिति । तीर्थमिति तीर्थकरत्वं प्राप्य सिद्ध इत्यादिविकल्पं । चारित्रं सामायिकादि मूलगुणोत्तरगुणभेदं । प्रत्येकबुद्धबोधितः स्वयंबुद्धसिद्धादिभेदं । ज्ञानं मतिश्रुतादिभेदं । अवगाहनमिति शरीरावगाहग्रहणं । अन्तरमेकसमयादिकं षण्मासान्तं । सङ्ख्येत्येकस्मिन् समये कियन्तः सिध्यन्तीत्यादि । अल्पबहुत्वमिति क्षेत्रसिद्धाद्यन्तःपातिनां परस्परं चिन्त्यते, एतानि द्वादशानुयोगद्वाराणि सिद्धस्य सिद्धत्वलाभे कारणानि भवन्ति,
एतदेव स्पष्टयति-'एभिरित्यादि भाष्यं, तत्र-अस्मिन् सिद्धव्याख्याने कर्तव्ये द्वौ नयौ पूर्वभावप्रज्ञापनीयः प्रत्युत्पन्नभावप्रज्ञापनीयश्च पूर्वम्अतीतं भावं प्रज्ञापयतीति, पूर्वभावप्रज्ञापनीयः । प्रत्युत्पन्नं-वर्तमानं भावं प्रज्ञापयतीति । प्रत्युत्पन्नभावप्रज्ञापनीयः । नैगमादिप्रसिद्धनयेभ्यश्च नेमौ व्यतिरिक्तौ, एतेषामेव वाचोयुक्तिभेदेन ग्रहणम् । तत्र नैगम-सङ्ग्रहव्यवहाराः सर्वकालार्थग्राहित्वात् पूर्वभावप्रज्ञापनीयशब्दवाच्याः । ऋजुसूत्र-शब्द-समभिरूढैवम्भूतास्तु वर्तमानकालार्थप्रतिग्राहित्वात्
Loading... Page Navigation 1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122