Book Title: Tattvarthadhigam Sutram Part 10
Author(s): Rajshekharsuri, Dharmshekharvijay, Divyashekharvijay
Publisher: Arihant Aradhak Trust
View full book text ________________
सूत्र-६ શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૧૦
२५ सिद्धस्योर्ध्वं गतिः सिद्धा, न हि स्वाभाविक्या गत्या गच्छन्नूज़ क्वचित् स्खलनमासादयति,
एतद्व्याख्यानायाह-पुद्गलानामित्यादि, पूरणाद् गलनाच्च पुद्गलाःपरमाणुप्रभृतयः जीवास्तु ज्ञानदर्शनोपयोगलक्षणाः, एषां पुद्गलजीवानां गतिमत्त्वमुक्तं, नान्येषां धर्माधर्माकाशद्रव्याणां, तत्र स्वभावत एवाधोऽधस्तात् गौरवं भारिकत्वं परिणामविशेषः गौरवं धर्मो येषां ते गौरवधर्माणः पुद्गलाः, ऊर्ध्वगौरवधर्माणो जीवा इति, जीवानामपि तादृशं गौरवं-परिणामविशेषो लाघवं येषामिति, एवंविधं तेषां गौरवं विशिष्टं येनोर्ध्वं गच्छन्ति, एष पुद्गलानां जीवानां च स्वभावः, अतोऽन्येति स्वाभाविकी गतिमपहाय सङ्गादिजनिता गतिर्भवति, सङ्गः कर्मकृतं स्खलनं, आदिग्रहणादभिघातप्रेरणादि गृह्यते, यथा सत्स्वपि विद्यमानेष्वपि प्रयोगादिषु गतिकारणेषु जातिनियमेन जातिः पृथिव्यनिलानलव्यक्तिभेदेन भिन्ना पृथिवीत्ववायुत्वाग्नित्वाख्या तया नियमः क्रियते, तत्र पृथिवीत्वनियमेनाधोगतिर्लोष्ठः, यो हि बादरः पृथिवीपरिणामः स सर्वोऽधोगतिः, एवं तिर्यग्गतिर्वायुः ऊर्ध्वगतिर्दहनः स्वजातिनियमेनैव, एवमेषामेताः स्वाभाविक्यो गतयो यथा तथा सङ्गविनिर्मुक्तस्य कर्मकृतस्खलनरहितस्य ऊर्ध्वगौरवात् परिणामविशेषात् ऊर्ध्वमेव सिद्ध्यमानगतिर्भवति, संसारिणस्तु नरकादिगतिचतुष्टयवर्तिनः संसारे परिभ्रमतः कर्मसंगात् कर्मजनितस्खलनाद् अधस्तिर्यगूज़ चानियमेन गतिर्भवति ।
किञ्चान्यदिति युक्त्यन्तरोपन्याससूचनं बन्धच्छेदादिति बध्यते येन रज्ज्वादिना स बन्धः तस्य छेदः शस्त्रेण तोडनं, तद् व्याचष्टे-यथा रज्ज्वा गाढमापिड्य बद्धायाः पेडायाः रज्जुबन्धच्छेदादुपरितनपुटस्य गमनमूर्ध्वं दृष्टं बीजकोशबन्धनच्छेदाच्च बीजकोशः फलं फली वा तस्यास्तु बन्धनं-गाढसम्पुटता सवितृकरजालशोषितायाः परिणतिकाले सम्पुटोद्भेदः
Loading... Page Navigation 1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122