Book Title: Tattvarthadhigam Sutram Part 10
Author(s): Rajshekharsuri, Dharmshekharvijay, Divyashekharvijay
Publisher: Arihant Aradhak Trust

View full book text
Previous | Next

Page 33
________________ सूत्र-3 શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૧૦ भाष्यं- कृत्स्नकर्मक्षयलक्षणो मोक्षो भवति । पूर्वं क्षीणानि चत्वारि कर्माणि पश्चाद्वेदनीयनामगोत्रायुष्कक्षयो भवति । तत्क्षयसमकालमेवौदारिकशरीरवियुक्तस्यास्य जन्मनः प्रहाणम् । हेत्वभावाच्चोत्तरस्याप्रादुर्भावः । एषाऽवस्था कृत्स्नकर्मक्षयो मोक्ष इत्युच्यते ॥१०-३॥ ભાષ્યાર્થ– સર્વકર્મોનો ક્ષયરૂપ મોક્ષ થાય છે. ચાર (ઘાતિ)કર્મોનો પૂર્વેક્ષય થઈ ગયો છે. પછી વેદનીય, નામ, ગોત્ર અને આયુષ્ય (કર્મ)નો ક્ષય થાય છે. ચાર કર્મોનો ક્ષય થવાના સમાન કાળે જ શરીરથી રહિત બનેલા આ જન્મનો નાશ થાય છે. હેતુનો અભાવ હોવાથી પછીના શરીરની ઉત્પત્તિ થતી નથી. આ અવસ્થા સર્વકર્મના ક્ષયરૂપ મોક્ષ છે मेम उपाय छे. (१०-3) टीका- कृत्स्नं-संपूर्ण निरवशेषं कर्म ज्ञानावरणाद्यन्तरायपर्यवसानमष्टविधं मूलप्रकृतिशब्दवाच्यं, उत्तरप्रकृतीनां तु द्वाविंशत्युत्तरं शतं, एतत् कृत्स्नं कर्म तस्य क्षयः शाटः आत्मप्रदेशेभ्योऽपगमः कर्मराशेर्मोक्षः, आत्मनः आत्मन्यवस्थानमिति । कृत्स्नकर्मक्षयलक्षणो मोक्षो भवतीत्यादि भाष्यं, कृत्स्नकर्मक्षयो लक्षणं यस्य मोक्षस्य, कृत्स्नकर्मविमुक्त्याऽऽत्मा मुक्त इति लक्ष्यते, स एव मोक्षः, सकलकर्मविमुक्तस्य ज्ञानदर्शनोपयोगलक्षणस्यात्मनः स्वात्मन्यवस्थानं मोक्षः, न पुनरात्माभाव एव, परिणामिनो निरन्वयनाशे न उपपत्तिदृष्टान्तौ, परिणामित्वादेव ज्ञानाद्यात्मा, न सोऽभावः, स च कर्मणामपगमः क्रमेणामुनेति दर्शयति-पूर्वं क्षीणानि चत्वारि काणीति केवलज्ञानोत्पत्तेः प्राक् पूर्वं मोहनीयज्ञानदर्शनावरणान्तरायाख्यानि चत्वारि घातिकर्माणि क्षीणानि, ततः केवलज्ञानोत्पत्तिः, पश्चाद्वेदनीयनामगोत्रायुष्कक्षयो भवतीति, केवलज्ञानोत्पादात् पश्चाद्वेदनीयादीनि चत्वारि कर्माणि क्षयं प्रतिपद्यन्ते भवधारणीयानि, एवं तत्क्षयसमकालमेव सकलकर्मक्षयतुल्यकालमेवौदारिकशरीरवियुक्त

Loading...

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122