Book Title: Tattvarthadhigam Sutram Part 10
Author(s): Rajshekharsuri, Dharmshekharvijay, Divyashekharvijay
Publisher: Arihant Aradhak Trust

View full book text
Previous | Next

Page 40
________________ ૧૮ શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૧૦ સૂત્ર-૫ धनुत्रिभागाधिके लोकान्तशब्दो वर्त्तते, आङो मर्यादायां प्रयोगः, आ उदकान्तादिति यथा, एवमालोकान्तात्, न गच्छति ततः परमिति, तस्य च मुक्तात्मनो देहवियोगः सर्वात्मना तैजसकार्मणयोः क्षयः, सिद्ध्यमानगतिरिति ताच्छील्ये चानः, सेधनशील एवासौ, नान्यशीलः, अवश्यमेव सिद्ध्यति, तस्य गतिरितो गमनं मुक्तस्य सतः लोकान्तप्राप्तिर्लोकान्तावस्थानं एतत्रितयमप्येकेन समयेन परमनिरुद्धेन कालविशेषेण युगपद्भवति, गतिश्च समयान्तरं प्रदेशान्तरं चास्पृशन्ती भवति, तस्याचिन्त्यसामर्थ्यात् चैतत् सर्वं युगपद्भवति देहवियोगादि, केचिदाहु:-कर्मक्षयकालश्च देहवियोगादिसमकाल एव कथं भवतीति ?, 'तद्यथे' त्यादिना दृष्टान्तयति प्रसिद्धेन दृष्टान्तवस्तुना सिद्धस्य उत्पादादीनामेककालता साध्यते, प्रयोगो वीर्यान्तरायक्षयोपशमात् क्षयाद्वा चेष्टारूपपरिणामः आदिग्रहणात् स्वाभाविको वा परमाण्वादीनां गतिपरिणामस्तत्समुत्थस्य तस्माज्जातस्य गतिकर्मणो गतिक्रियाविशेषस्य कार्यद्वारेणोत्पत्तिकालः कार्यारम्भश्च कारणविनाशश्च पर्यायान्तरेण व्यणुकादिकार्यारम्भः पूर्वपर्यायविनाशः तद्वत् सिद्धस्यापि कर्मक्षयदेहवियोगादयः समकालाः, एकसमयेन भवन्तीत्यर्थः, उत्पादविगमस्थानवदिति सुज्ञानं ॥१०-५॥ 2ीर्थ- सूत्रमा २९८॥ तदनन्तरं" सेवा प्रयोगमा तत् शथी कृत्स्नकर्मक्षयः ॐ पहनो भने औपशमिकादिभव्यत्वाभावः मे पहनी ५२मर्श ४२॥य छे. तदनन्तरम् भेटले. सघणा (न। क्षय पछी तरत ४ (७१) भुत थये छते ७५२ ४ 04 छे. प्रश्न- 3260. पृथ्वी सुधी. ७५२. 14 छ ? उत्तर- आलोकान्तात्=पंयास्तियन समुदाय ३५ साउन। मंतમસ્તક સુધી. ત્યાં ઈષત્ પ્રામ્ભારા નામની પૃથ્વી છે. તે પૃથ્વી બરફના સફેદ ટુકડા જેવી છે. ચત્તી છત્રીના આકાર જેવી છે. તેની ઉપર એક

Loading...

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122