Book Title: Tattvarthadhigam Sutram Part 10
Author(s): Rajshekharsuri, Dharmshekharvijay, Divyashekharvijay
Publisher: Arihant Aradhak Trust
View full book text ________________
સૂત્ર-૨
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૧૦ टीका- आत्मप्रदेशानां कर्मपुद्गलानां चान्योऽन्यानुगतिलक्षणः क्षीरोदकवद्वन्धः तस्य हेतुर्मिथ्यादर्शनादिः पञ्चविधः तस्य हेतोरभावाद् अपूर्वकागमो नास्ति, प्रथमबद्धस्य च निर्जरणं निर्जरा-आत्मप्रदेशेभ्यः परिशटनं कर्मणः, बन्धहेत्वभावश्च निर्जरा च बन्धहेत्वभावनिर्जरे ताभ्यां बन्धहेत्वभावनिर्जराभ्यां कर्मपरिक्षयः, मिथ्यादर्शनादय इत्यादि भाष्यं, प्रागभिहिता मिथ्यादर्शनादयस्तेषामपि मिथ्यादर्शनादीनां बन्धहेतूनां तदावरणीयस्य कर्मणः क्षयादभावो भवति, मिथ्यादर्शनं अज्ञानविशेषः, ज्ञानावरणीयेन कर्मणा ज्ञानमेवाच्छादितं सदज्ञानमुच्यते, अन्यथा व्यवस्थितान् जीवादिपदार्थानन्यथा वैपरीत्येन प्रतिपद्यते ।
अत आह-तदावरणीयस्य ज्ञानावरणीयस्य कर्मणः क्षयादात्यन्तिकात् तस्य-मिथ्याज्ञानस्य यदावरणं तदभावात् मिथ्यादर्शनाभावः, नाप्यविरतिप्रमादकषायप्रत्ययो दर्शनावरणमोहक्षयाद्, योगनिरोधकाले च योगनिमित्तोऽप्यपैति बन्ध इति, इत्थं बन्धहेत्वभावे सति निर्जरणमुपचितस्य कर्मणः अन्त्यकाले समस्ति, सम्यग्दर्शनज्ञानचरणानां चोत्पत्तिः प्रागभिहिता ।
तामुपलक्षयति-तत्त्वार्थश्रद्धानं सम्यग्दर्शनं' 'तन्निसर्गादधिगमाद्वे'त्युक्तैव, न पुनरपि व्याख्येयेति, अथवा सर्वमेतत् पूर्वमुक्तं, एवं संवरसंवृतस्येत्यादि, एवमुक्तेन प्रकारेण बन्धहेत्वसम्भवः संवरस्तेन संवृतस्य स्थगितसकलाश्रवद्वारस्य महात्मनः परमातिशयसंपन्नस्य सम्यग्व्यायामस्य-सम्यक्रियानुष्ठायिनः छद्मस्थस्य-सयोगकेवलिनश्च निरुद्धसकलयोगस्य अभिनवस्यापूर्वस्य कर्मण उपचयो-बन्धो न भवति पूर्वोपचितस्य-प्रारबद्धस्य क्षयो यथोक्तैस्तपोऽनुष्ठानादिभिर्निर्जराहेतुभिरात्यन्तिको घातिकर्मक्षयः, इतरस्तु भवधारणीयक्षयः, ततो घातिकर्मक्षयसमनन्तरमेव सर्वद्रव्यपर्यायविषयमित्यनेनैतावदेव ज्ञेयमिति सूचयति, परं प्रकृष्टमैश्वर्यं विभूतिः परं असाधारणं वा ईश्वरत्वमैश्वर्यं
Loading... Page Navigation 1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122