Book Title: Tattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Author(s): D Srinivasachar, S Narsimhachar
Publisher: D Srinivasachar, S Narsimhachar
View full book text ________________
सरः] परिणामपक्षे मासादिस्वरूपोपपत्तिः पक्षद्वयलोल्यं च दिगम्बरदूषणं च 633
सर्वार्थसिद्धिः कालमात्रेण संबन्धे तद्विशेषकत्वायोगात् । तदंशेन संबन्धे तु स्वत एव कालांशभेदसिद्धेः। ननु कालविकारेष्वपि कृत्स्नैकदेशसंबन्धविकल्पदोषस्समानः । विकारान्तरेण भेदेऽनवस्थाप्रसङ्गश्चेति चेन्न; आश्रयैकदेशवृत्तिगुणादिन्यायेन निर्वाहादिति । अयं परिहार उपाधिसंबन्धमात्रपक्षेऽप्यविशिष्ट इत्यन्ये मन्यन्ते ।
स्पन्दसंततिसिद्धयर्थं कालस्याणुत्वकल्पनम् । आशावसानतोकानां दुराशामात्रजृम्भितम् ॥
___ आनन्ददायिनी माणाधवच्छिन्नघटस्येव भेदो न स्यादित्यर्थः । स्वत एवेति--स्वतोऽशाभावे औपाधिकस्याप्यसम्भवादिति भावः । नन्विति --उपाधिपक्ष एव ज़्यायानित्यर्थः । आश्रयैकदेशेति--स्वपरनिर्वाहकतया कालभेदकत्वमिति भावः । ननु परिणामपक्षे क्षणपरिणामस्य क्षणिकत्वावश्यम्भावात् क्षणिकत्वानुमाने(साध्याप्रसिद्धया)व्याप्यत्वासिद्धयुद्भावनं न स्यात् । नचोपाधिपक्षेऽप्ययं दोषः! क्षणोपाधीनां क्षणिकत्वाभावस्योपपादितत्वादित्यस्वरसादुपाधिपक्षमुपक्षिपति---अयं परिहार इति । कालसम्बन्धप्रकर्षः परत्वम् । तन्नयूनत्वमपरत्वम् । सम्बन्धश्च संयोगः । स च क्रियाधीनः । क्रिया च विभुत्वेऽनुपपन्ना । तथाच न तन्निबन्धनसंयोगादिसम्भवः । न च कालस्य निष्क्रियत्वे(यस्या)प्यन्यस्य परिच्छिनत्वात् तक्रियातस्संयोग इति वाच्यम् ; तथाऽपि प्रथमसंयोगानन्तरं निष्क्रियस्य स्थिरस्य तत्प्रकर्षायोगात् । विभुनश्च द्रव्यस्य संयोगमात्रस्याभावात् । तथाच परत्वादेरसम्भवप्रसङ्गात् । अणुः कालः स्पन्दसंततिसिद्धयर्थमङ्गीकरणीय इति जैनपक्षमनुभाषते--स्पन्देति । स्पन्दसंततिः-परत्वापरत्वहेतुक्रियासंततिः । आशावसानाः-दिगम्बराः ।
Loading... Page Navigation 1 ... 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746