Book Title: Tattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Author(s): D Srinivasachar, S Narsimhachar
Publisher: D Srinivasachar, S Narsimhachar

View full book text
Previous | Next

Page 712
________________ 642 24 5 चक्षुरायेकैकेन्द्रियग्राह्यास्त एव पृथिव्यादित्वेन व्यव ह्रियन्ते रूपरसगन्धस्पर्शशब्दाः पञ्चेति वात्सी पुत्रानुसारिणो वैभाषिका वदन्ति ग्राह्यत्वरूपग्राहकभेद ग्राह्या इति ग्राह्यभेद इति वाच्यम् ; तथा सति सर्वेषां भेदेन शब्दोऽपि तदन्योऽस्तु! किंच रूपवत् सर्वस्याप्यन्यतमत्वोपपत्तौ चतुर्धा कल्पनानुपपत्तेः । नच पञ्चा 14 तथापि ग्राहकभेदस्यावश्यकत्वादेक एव धर्मी भवतु न तु ग्राह्यभेद इति वाच्यम्; तथा सति अन्धस्यापि रूपग्रहणप्रसङ्गात् । तथा च ग्रा|क्येऽपि व्यञ्जकभेदात् मुखे मलिनत्वदीर्घत्वादिव्यवहारवत् धर्मिण्येव रूपत्वादिव्यवहारोऽस्तु धर्मा न सन्तीत्याहुः 19 इत्यवगन्तव्यमित्याहुः 25 10 . रूपादय इत्युपक्रमात् 14 वात्सी-वैभाषिकमाता 26 7 प्रमाणानन्यथासिद्धिं 27 10 कस्यचिदिन्द्रियस्यो 11-13 (पूर्वापरेत्यादि+भावः इत्यन्तस्थाने) पूर्वापरकाला - दिति भावः 28 10-11 इयं शङ्का उभयावस्थधर्म्यङ्गीकारप्रसङ्गेन धर्म्यनङ्गी कारभ . . . माश्रित्याहन स्यादिति व्याप्तिशैथिल्यापातात् संहतस्वरूपं इति संघातस्वीकारात् रूपस्याङ्गीकारात् रग्रहणे नैरन्तर्यस्यापि . 34 12 प्रसङ्गात् । प्रत्याभिशा तु तदनुमितविषयत्वेनाभ्युप गन्तव्या 15

Loading...

Page Navigation
1 ... 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746