Book Title: Tattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Author(s): D Srinivasachar, S Narsimhachar
Publisher: D Srinivasachar, S Narsimhachar
View full book text ________________
650 पृ. पं. 471-19, 472-12 पपन्नं । नैयायिकरीत्या प्राप्नेर्वक्तुं शक्यत्वे किम
र्थश्च वृत्त्यङ्गीकार इत्यत्राह-यद्यपीति । चक्षुराततमिति-इन्द्रियाणामेव विकासश्रवणादिति भावः । परमाणुत्वे तु तत्तद्वयवत्वेन विकासो
न स्यादीत हृदयम् । ननु आगमिक 472-12, 473-16 बाधाभावादित्यनकहेतुगत्यङ्गीकारस्सूच्यते; त
थाचापसिद्धान्त इत्यत्राह-नयनरश्मीति । भाष्ये इति-अणवश्चेति सूत्रभाष्ये इत्यर्थः। अत्रेतिउत्क्रमणशब्दस्य क्रियापूर्वकदेशान्तरसंयोगप' रस्य देशान्तरसंयोगमात्र सङ्कोचकाभावादिति भावः। न च विनिगमकाभावः! अनन्त्यश्रुतेः कालपरिच्छेदाभावस्येन्द्रियोत्पत्तिश्रुतिबाधेन दे शपरिच्छेदाभावपरतया सङ्कोचकस्यावश्यकत्वात् । अनन्तशब्दस्य बहुव्रीहिसमासत्वेन लक्षणायामन्यपरत्वस्य स्वतः प्राप्तत्वाञ्चोत्क्रान्तिश्रुतितो जघन्यत्वात् । उत्क्रान्तिश्रुतौ तु तद. भावान्न सङ्कोच इत्याहुः। मनष्पष्ठानीन्द्रियाणीत्यादिभिः इन्द्रियव्यष्टिसमष्टिगतागतिश्रवणादिन्द्रियत्वं कमेन्द्रियाणां नास्ति । तथा च प्रतिशरीरमुत्पत्तिव्यष्टिसमष्टिभावाभावशङ्का । यद्वा-उत्क्रान्तिप्रकरणे मनष्पष्ठानीति ज्ञानेन्द्रियाणामेवोक्ताः । कर्मेन्द्रियेषु प्रतिशरीरमुत्पत्त्यादिशङ्का ; उभयत्र परिहरति-न्यूनसङ्खयेति ॥३९॥
आक्षेपसंगतिमाह477 20-22 मया भिन्नमिति क्रियादिसंयोगान्तयोगपद्याभिमान
वद्योगपद्याभिमानो ज्ञानेष्चित्यर्थः. 478 14-17 झोकारादित्यर्थः । प्रतिबन्दि परिहरति--न देहा
न्तरादाविति 20 त्यर्थः । बुद्धिसन्तानवैषम्यमाह--ननु व्याप्तिरिति
ननु बुद्धिसंतानादि
Loading... Page Navigation 1 ... 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746