Book Title: Tattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Author(s): D Srinivasachar, S Narsimhachar
Publisher: D Srinivasachar, S Narsimhachar
View full book text ________________
653 पृ. पं. 555 16 इति शास्त्रम् । आदि शब्देन सौरादिसंग्रहः ।
नन्विति 557 13 त्यपरे। स्वोक्तस्य भाष्यविरुद्धतां परिहरति
मतान्तरसिद्धमिति । तयैव---प्रतिहत्यैव । प्रतिविम्वेति---परावृत्त्य ग्रहणार्थमिति भावः। तदे
तदिति त्यर्थः । तर्हि प्रभायाः स्वरूपं कीदृशमित्यत्राह
अत इति । विशीर्णावयवं तेज इत्यर्थः व्यस्य अवयवविशरणे सर्वत्र पलम्भस्तथाऽवयवविशरणाभावेऽपि भविष्यती
त्यर्थः । किरणगतांति 559 15 संभवात् तेजसो दिवस . . . त्यस्य विनाशेऽपि
धर्मिणः स्थिरत्वस्थले प्रभाया उत्पत्त्यविरोधाच्च
पूर्वोक्तपक्ष एवाचार्याणां मत इति ध्येयम् ॥५७॥ 569 प्रसङ्गः । न चेष्टापत्तिः अनुन्मत्तस्यानुभवविरो
धात् । न च नील 21 छायाया इव द्रव्यत्वे अन्यगत्यनुविधानानुपपत्ति
रित्यत्राह—यथेति 570 23 अञ्जनविशेषसहकृतामति । अत्रापीति-नीलाद्यध्या
सहेतुत्वेनालोका . 571-23, 572-12 इत्यर्थः । ननु पूर्वैः कैश्चित् प्रकृतिरेव तम इत्यु
क्तम् ! तत्कथं पार्थिवत्वं भवद्भिरुच्यते इत्य.
त्राह–अद्रव्यत्वादिपक्षाणामिति । 573 15 तमोव्यवाहतेति । ननु व्यवहितस्य ग्रहणे कथं
नाच्छादकत्वमित्यत्राह-दृग्गतेरविरुद्धस्यति ।
Loading... Page Navigation 1 ... 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746