Book Title: Tattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Author(s): D Srinivasachar, S Narsimhachar
Publisher: D Srinivasachar, S Narsimhachar
View full book text ________________
651
पृ. पं. 478 21
चक्षुरादिवृत्तेरपित्व(वृत्तेस्त्व)याऽपिप्रत्यक्षत्वानङ्गीकाराव्याप्तिकल्पनस्यानुपलम्भवाधादिति भावः। योग्येति निष्क्रमणेति । गौरवमेवोपपादयति-अनिष्क्रान्त
486 13
मेवेति
22
489 19 शब्दग्रह इति नियतप्रवेशनियमाभावादित्यर्थः :
अन्यथा . . . 490 21-22 बुद्धयन्तरमेवोपपादयति-दूरस्थता समानेति .
पश्चात्सन्निहितापेक्षया पश्चात् दूरगतस्येत्यर्थः I. बुद्धयन्तरमेवोपपादयति-दूरस्थता तादृशेति । पश्चात्ससन्निहितापेक्षया दूरस्थस्य पश्चागृह
इत्यर्थः II. 491 16 विरोध इति चेत् समुदायरूपधर्म्यतिवर्तित्वस्य
विवक्षितत्वादिति भावः
भिघातरूपसंक्षोभो दृश्यते ; स न स्यात् . 496 16 ननु वियति विरला चन्द्रिकेत्यत्र विरलसंस्थान
श्चन्द्रिकावयवसंघो वियच्छब्दार्थः । तत्र चन्द्रिकाप्रतीतिर्वने वृक्षप्रतातिन्यायेन स्यादित्यत्राह--
वैरल्यदर्शनमपीति 502 16 त्राह भाष्ये इति । ननु प्रत्ययस्यापरोक्ष्यमसिद्धं ;
गगनस्येन्द्रियग्राह्यत्वसंदेहे तत्प्रत्ययस्यापि प्रत्य
क्षत्वसंदेह एवेत्यत्राह-अयं भाव इति 503 16 यद्यात्मनो रूपसंवलितत्वाच्चाक्षुषत्वमापद्यते; तदा
. . .
परिमाणादेस्त्वया प्रत्यक्षत्वोक्तौ रस . . . 18 पादनं समानम् ; यदि कथंचित्समाधानं तदप्यत्र
समानमित्यर्थः 512 14 वमित्यर्थः । आये विकल्पे तुच्छत्वमेव निस्स्वभा
वत्वमुतान्यन्निस्स्वभावत्वम् ? इति विकल्प मनसि कृत्वाऽऽद्ये सिद्धसाधनमिति दूषणं मनास
Loading... Page Navigation 1 ... 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746