Book Title: Tattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Author(s): D Srinivasachar, S Narsimhachar
Publisher: D Srinivasachar, S Narsimhachar

View full book text
Previous | Next

Page 719
________________ 649 इति भाष्ये अहङ्कारस्योत्कृष्टजनावमाननरूपकरणत्वोक्तेः मनोऽतिरिक्तमप्यन्तःकरणमभिमतमित्यत्राह-अयमेव त्विति । अ . . . नार्थमन्तः करणस्य वुद्धिविशेषहेतुत्वं भवतीत्यर्थः । तत्र हेतुः-अन्वारुह्यति 4679 ननु कारिकायामिन्द्रियमात्रस्य सूक्ष्मत्वसाधनमयु क्तम् सर्वत्र विभुत्वप्रतिपत्त्यभावादित्यत्राह तदिहेति 467-20, 468-14 तमुत्क्रामन्तमिति -उत्क्रान्तिश्शरीराद्वहिर्निगम नम् । विशेपतो दृश्यत इति--विशेषतोऽणुत्वं श्रुत्या प्रतिपाद्यते इत्यर्थः । दृश्यते त्वित्यादि श्रोतव्यवहारानुरोधेन दृशिप्रयोगः । ननु मध्यमपरिमाणसाधकामावादणुत्वमित्यत्राह -तथा सतीति 468 22-23 अन्यथा अत्यन्ताणुत्वाङ्गीकारे । मध्यमपरिमाणे इयमन्यथानुपपत्तिः प्रमाणमिति भावः । मनस स्त्विति 469 12 परोक्तम्-गौतमोक्तं मनसो लिङ्गं अणुत्वेपि लिङ्ग मित्यर्थः 17 ऋमिकधीवदिति । यद्वा रूपधीन रसर्धाजन्मसमान कालिकजन्मा रूपगोचरजन्यसाक्षात्कारत्वात् संमतवदिति प्रत्येकं वाऽनुमानमित्यर्थः 470 18 साधीय इति-शरीर एव स्थानान्तरसंचारिणोऽ वयवत्वं न संभवति । शरीरावयवस्य यथास्थानत्वात् । तथा च तस्यैव मनस्त्वोपपत्ते स्ततोऽतिरिक्तस्य कल्पनं व्यर्थमित्यर्थः 23 त्पत्तिप्रसङ्ग इत्यर्थः । गौरवं चेति 471 18 रित्यर्थः। यद्वा आप्यायकभूतानां यो विसर्पः स एव तदिन्द्रियस्य वृत्तिरित्यर्थ इत्याह चारै रिति

Loading...

Page Navigation
1 ... 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746