Book Title: Tattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Author(s): D Srinivasachar, S Narsimhachar
Publisher: D Srinivasachar, S Narsimhachar

View full book text
Previous | Next

Page 718
________________ 648 पृ. पं. नपदेऽभिषिञ्चता त्वया हि जातिमात्राय जलाञ्जलिर्वितीर्येत । माभूदनुगतिः स्वरूपसत्त्वस्येति वदन् तद्गर्मिणीं कारणतां कथमनुगमायतासीति। अयं भावः-स नानात्वायोगादन्तर्भावित . . . . कारणं सत्त्वविशिष्टं कारणं चेत् सत्त्वस्यापि कारणकोटिप्रवेश इति यावत् । तथा सति असतस्सत्त्वे विशिष्टे वा स्वात्मनि स्ववृत्तेविरोधेन सत्त्वाभावादसतः कारणत्वमायातमित्यर्थः । नान्तर्भावितेति-सत्त्वाविशिष्टस्य कारणत्वं चेत् ततस्तस्मादसतः कारणत्वं स्पष्ट मित्यर्थः 443 17-19 व्यवस्थाप्यमिति भावः । तत्र युक्तिमाह444 14 इत्यर्थः । तत्र हेतुमाह-ओषधीलोमानीति । न हि लोमान्यौषधानि ! न व तेषां तत्र लयः । अन पियद्भिः-लयमप्राप्नुवाद्भः ॥ ३५॥ . 453 18-20 इत्यादि सांख्यसप्तत्या दशानां बाह्यत्वोक्तौ परि शिष्य त्रिविधस्याभ्यन्तरत्वं सिध्यतीति भावः । वाचनिकमपि त्रित्वं सप्तत्युक्तमित्याह-अन्तः करणमिति 458 9-459-11 ननु यथा इन्द्रियाणि तन्मात्रेष्विति पाठो यथा मनसः पाठः तथा सव? बुद्धद्यादेः पाठः । अहङ्कारस्य महतश्च पाठो महतोऽहङ्कार इति न शक्यं तैर्बुद्धयादेरिन्द्रियत्वस्यानभ्युपगमात् वस्तुत इति इन्द्रियाणां सृष्टिप्रतिपादकोपबृंहणेषु इन्द्रियाणि दशैकंच इति परिगणना चक्षुश्श्रोत्रेत्यादि विशेषकीर्तनाच्च महदहङ्कारयोस्तत्वभूतयोः पाठसत्त्वेऽपि तयोस्सद्वारकाद्वारकेन्द्रियोत्पादकयोः करणत्वाभावाच्च न तद्वलादप्यन्तःकरणभेदासिद्धिः इन्द्रियादिष्वनन्तर्गतचित्तस्य नत्वान्तरत्वापाताच्च । नन्वयमेवाहङ्कार

Loading...

Page Navigation
1 ... 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746