________________
648 पृ. पं.
नपदेऽभिषिञ्चता त्वया हि जातिमात्राय जलाञ्जलिर्वितीर्येत । माभूदनुगतिः स्वरूपसत्त्वस्येति वदन् तद्गर्मिणीं कारणतां कथमनुगमायतासीति। अयं भावः-स नानात्वायोगादन्तर्भावित . . . . कारणं सत्त्वविशिष्टं कारणं चेत् सत्त्वस्यापि कारणकोटिप्रवेश इति यावत् । तथा सति असतस्सत्त्वे विशिष्टे वा स्वात्मनि स्ववृत्तेविरोधेन सत्त्वाभावादसतः कारणत्वमायातमित्यर्थः । नान्तर्भावितेति-सत्त्वाविशिष्टस्य कारणत्वं चेत् ततस्तस्मादसतः कारणत्वं स्पष्ट
मित्यर्थः 443 17-19 व्यवस्थाप्यमिति भावः । तत्र युक्तिमाह444 14 इत्यर्थः । तत्र हेतुमाह-ओषधीलोमानीति । न हि
लोमान्यौषधानि ! न व तेषां तत्र लयः । अन
पियद्भिः-लयमप्राप्नुवाद्भः ॥ ३५॥ . 453 18-20 इत्यादि सांख्यसप्तत्या दशानां बाह्यत्वोक्तौ परि
शिष्य त्रिविधस्याभ्यन्तरत्वं सिध्यतीति भावः । वाचनिकमपि त्रित्वं सप्तत्युक्तमित्याह-अन्तः
करणमिति 458 9-459-11 ननु यथा इन्द्रियाणि तन्मात्रेष्विति पाठो यथा
मनसः पाठः तथा सव? बुद्धद्यादेः पाठः । अहङ्कारस्य महतश्च पाठो महतोऽहङ्कार इति न शक्यं तैर्बुद्धयादेरिन्द्रियत्वस्यानभ्युपगमात् वस्तुत इति इन्द्रियाणां सृष्टिप्रतिपादकोपबृंहणेषु इन्द्रियाणि दशैकंच इति परिगणना चक्षुश्श्रोत्रेत्यादि विशेषकीर्तनाच्च महदहङ्कारयोस्तत्वभूतयोः पाठसत्त्वेऽपि तयोस्सद्वारकाद्वारकेन्द्रियोत्पादकयोः करणत्वाभावाच्च न तद्वलादप्यन्तःकरणभेदासिद्धिः इन्द्रियादिष्वनन्तर्गतचित्तस्य नत्वान्तरत्वापाताच्च । नन्वयमेवाहङ्कार